SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ४३४] [विवेकमञ्जरी 10 मूर्तं स्मरमिव स्वीयपरिवारमियं तदा । कञ्चिद् युवानमुद्यानमभियान्तमुदैक्षत ॥१२॥ युग्मम् ।। तदात्वसात्त्विकोन्मेषा पश्यन्त्येषानिमेषदृक् । अनङ्गसुन्दरीमाह सखि ! कोऽयं पुमानिति ॥१३॥ तयेति सादरं पृष्टा बभाषेऽनङ्गसुन्दरी । देव्यस्ति श्वेतवी नाम पुरी देवपुरीनिभा ॥१४॥ राजा तस्यां यशोवर्माऽयशोवर्मास्ति विश्रुतः । सनत्कुमार इत्यस्य सुतो विश्वश्रुतोदयः ॥१५॥ नृपाज्ञातोऽन्यदा चौरा: केऽप्यनीयन्त हिंसितुम् । वाह्यालीगतमेनं ते कुमारं शरणं श्रिताः ॥१६।। मोचिताः शोचितारा अप्येतेऽनेन महात्मना । तद् निशम्य नृपेणैते गर्त्तापूरीकृताः पुनः ॥१७|| तज्ज्ञात्वाऽथ कुमारोऽपि रुष्टः सह महीभूजा । रात्रौ मितपरिवारो नगर्या निरगदयम् ॥१८॥ आक्रामन् क्रमतः पृथ्वीमाजगामेह पत्तने । त्वत्तातेनातियानादिप्रतिपत्त्याऽयमर्चितः ॥१९।। देशग्रामादिकं दीयमानमद्यापि नेच्छति । सोऽयं देवि ! नृदेवाङ्गजन्माभ्येति पुरस्तव ॥२०॥ तयोरिति वितन्वत्योः किंवदन्ती परस्परम् । यावद् वातायनस्याधः कुमारोऽथं समागतम् ॥२१॥ कुमारी तावदेतस्य कण्ठे तां बकुलस्रजम् । न्यधत्तात्मभुजाश्लेसत्यङ्कारमिव क्षणात् ॥२२॥ क्षिप्ता केनेयमित्यूर्ध्वं यावदैक्षत विस्मितः । कुमारस्तावद्राक्षीद् मृगाक्षीमुखपङ्कजम् ॥२३।।
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy