________________
गुणानुमोदनाद्वारे विलासवतीकथा ]
[ ४३३
आर्या चन्दनबाला तु मृगावतीकथायामुपदेक्ष्यते; मनोरमा च श्रेष्ठिसुदर्शनकथायां तत्प्रियात्वेन पूर्वकथितैव । अथ विलासवतीकथा
ss अस्तीह तामलिप्तीति पुरी दृप्तीकृता श्रिया । हसन्तीवाऽमरपुरीं या चैत्यविशदध्वजैः ॥१॥
तस्यामीशानचन्द्रः क्ष्मामण्डलाखण्डलः किल । आसीन्नासीरवीरासिजलप्लावितशात्रवः ||२॥ शृङ्गारमञ्जरीवास्य प्रिया शृङ्गारमञ्जरी । भृङ्गश्रेणीव यन्मूर्धिन वेणीरदण्डो व्यराजत ॥३॥
अस्यामीशानचन्द्रस्य राज्ञश्चन्द्रसमानना । श्रीविलासवती तस्यासीद् विलासवती सुता ॥४॥ यथाकालमथामुष्यां पुरि शृङ्गारजीवितम् । प्रावर्तत वसन्तर्तुर्नर्तयन् कामिनां मनः ॥५॥ मञ्जरीभिरनुस्यूताश्चताः पल्लविता बभुः । तूणाः शोभाजिनमयाः पुष्पेरिव पूरिताः ||६|| मुरारुह्य वाताश्वानङ्गीकृतशिलीमुखाः । तदा मलयजामोदाः स्मरस्येव चमूचराः ॥७॥ किञ्जल्काड्कुरचन्दालिमूर्त्तिभिर्विश्वमानशे । पीतरक्तसितश्यामैर्ध्यानैरिव तदा स्मरः ॥८॥ प्रमाणोत्तरमातेनुः कुहूकण्ठीरवास्तदा । अनित्यतां कुरङ्गो वा द्वैतं शबरसूदने ॥ ९ ॥ वसन्तेऽत्र जगन्नेत्रनिर्माणैकफलं विधेः । सा विलासवती वातानयनस्थानमशिश्रियत् ॥१०॥ शुभंयुबकुलस्यान्तः सुमनोवृन्दमात्मना । वेधं वेधं गुणेनोच्चैर्दामयन्ती सुलोचना ॥११॥
5
10
15
20