SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे दवदन्तीकथा ] अन्तर्भैमी नलं निन्ये तद्बलादबलाप्यसौ । अतूतुषत् तथा चाटुप्रेमामृतकिरा गिरा ||३७|| "नाथ ! निह्नुतरूपोऽपि मया त्वमनुभाव्यसे । घनच्छन्नोऽपि माद्यन्त्या कमलिन्येव भास्करः ॥ ३८ ॥ कियदद्यापि दुःखार्त्तं दैवतो मामुपेक्षसे । अवग्रहादिवाम्भोदो भीष्मग्रीष्मद्रुतां लताम् ? ॥३९॥ नाथ ! प्रसीद सीदन्तमात्मैकशरणं जनम् । संजीवय यथावस्थस्वदर्शनसुधारसैः” ॥४०॥ इति भैम्युपराधेन नलश्छन्न इवानलः । जज्ञे बिल्वकरण्डाभ्यामाविष्कृतनिजाकृतिः ॥४१॥ धृतस्वरूपं तद्रूपं वीक्ष्य कं कं रसं न सा । भेजे भीमसुता धाष्टर्यत्रपासम्पातकातरा ? ॥४२॥ अभितो वीज्यमानाङ्गी नलेनेवाञ्चलैश्चलैः । सद्यः स्वेदोदकस्नाता सा चकम्पे चकोरदृक् ॥४३॥ अदर्शि दर्शनीयश्रोरथयातो बर्हिर्जनैः । नैषधिस्त्यक्तकुब्जत्वो राहुमुक्त इवार्यमा ॥ ४४ ॥ अपराद्धं यदज्ञानाद् मया नाथ ! क्षमस्व तत् । दधिपर्णो वदन्नेवमपतद् नलपादयोः ॥४५॥ स्वयं वेत्रीभवन् भीमो भद्रपीठे निवेश्य तम् । अभ्यषिञ्चद् नलं नाथस्त्वमस्माकमिति ब्रुवन् ॥४६॥ ऋतुपर्णः प्रियायुक्तः स वसन्तश्चसार्थभृत् । सुखदुःखदायादावाहूतौ नलकान्तया ||४७|| वसन्तदधिपर्णर्तुपर्णभीमैः समं नलः । चिक्रीड लोकपालैः स चतुर्भिरिव पञ्चमः ॥४८॥ [ ४२९ 5 10 15 20
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy