SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४२४] [ विवेकमञ्जरी अथ त्रिरम्भश्चुलुकाभिषेकतो बिभेद बन्धानिह मृण्मयानिव । ततः प्रभावाच्च जनो विसिष्मिये नृपोऽपि तामेत्य जगाद संमदी ॥ ६१ ॥ पुत्रि ! त्वया चन्द्रयशोविभूषणस्तेयापराधी किमसावमुच्यत ? | साप्याह चौरोऽपि मृ(?)येत नो पितर्दृष्टो विशिष्टार्हतया (?) मया खलु ॥६२॥ तस्याः स्वपुत्र्या इव तादृशाग्रहाद् मुमोच भूमानपि तं मलिम्लुचम् । देव्या च सेवानिरतोऽयमन्वहं पृष्टोऽन्यदेति स्वकथामचीकथत् ॥६३॥ दासोऽस्म्यहं तापसपत्तनप्रभोर्वसन्तनाम्नः किल पिङ्गलाभिधः । तद्द्रव्यमादाय निशि प्रणश्यन् विलुण्टितोऽन्यैरिह भूपमागमम् ॥६४॥ इहापि चौर्यव्यसनप्रभावतो बद्धस्त्वयाऽमोचयिषि स्वलीलया । अन्यच्च मातस्तव निर्गमे तदा स सार्थवाहस्त्यजति स्म भोजनम् ||६५॥ असौ यशोभद्गुरुप्रबोधितः कथञ्चनाऽश्रनादथ सप्तमेऽहनि । सोपायनः कूबरपार्थिवं गतः कृतश्च राट् तापसपत्तनेऽमुना ||६६ || श्रुत्वेति साऽस्यादित पारितोषिके महाव्रतेच्छां जिनधर्मदेशनात् । व्रतं तदादेशवशादसावपि प्रपद्य तेपे गुरुसन्निधौ तपः ॥६७॥ Ss अथाययौ कुण्डिनतोऽत्र सश्रुतस्तत्र द्विजन्मा हरिमित्रसंज्ञितः । स वीक्ष्य वेगादृतुपर्णपार्थिवं विनिद्रवाक् चन्द्रयशोऽन्तिकं गतः ॥६८॥ पप्रच्छ तं चन्द्रयशा भृशायितप्रमोदभाक् क्षेममसावचीकथत् । ऊचे च जानीथ विदर्भजानलप्रवृत्तिमस्यै समुपागतोऽस्मि यत् ॥ ६९ ॥ श्रुत्वेति तस्माद् नलभीमजावनप्रवासवार्तामियमार्तमानसा । रुरोद सर्वानुचरीवृता तथा यथा किलारोदि गृहाण्डजैरपि ॥७०॥ तथाकुले राजकुले ऽथ स द्विजः क्षुधातुरः सत्रमियाय जेमितुम् । दृष्ट्वाऽथ भैमीं मुदितः प्रणम्य तामागत्य राज्ञ्यै त्वरितं न्यवेदयत् ॥७१॥ कर्णामृतं सापि निशम्य तत्तथा तस्मै प्रदायाभरणानि भूरिशः । क्व सा क्व सेति प्रवदन्त्युपाययैौ पद्भ्यां प्रमोदाद् निजसत्रसद्मनि ॥७२॥ गृह्णामि दुःखं तव पुत्रि ! वञ्चिताऽस्म्यहं त्वया किं निजनामगोपनात् ? । मातृष्वसा मातुरपि प्रशस्यते जने त्वयैतद् वितथं व्यधायि च ॥७३॥
SR No.022280
Book TitleVivek Manjari Part 02
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy