________________
सारणं ७२ पुडपुडी ७३ पंकं ७४ रओ ७५ मेहुणं ७६ । जूया ७७ जेमण ७८ जुज्झ ७९ विज ८०
वणिज ८१ सेजं ८२ जलं ८३ मजणं ८४ एमाईयमवज्जकजमुजुओ वजे जिणिंदालए॥४३६ ॥ 'खेलड्डुलि'मित्यादिादूलवृत्तचतुष्टयमिदं च यथाविदितं व्याख्यायते-तत्र जिनभवने इदमिदं च कुर्वन्नाशातनां करोतीति तात्पर्यार्थः, आयं-लाभं ज्ञानादीनां निःशेषकल्याणसम्पल्लतावितानाविकलबीजानां शातयंति-विनाशयंतीत्याशातनाः, तत्र खेलं-मुखश्लेष्माणं जिनमन्दिरे त्यजति, तथा केलिं-क्रीडां करोति, तथा कलिं-वाकलहं विधत्ते, तथा कलां-धनुर्वेदादिकां खलूरिकायामिव तत्र शिक्षते, तथा कुललयं-गण्डूषं विधत्ते, तथा ताम्बूलं तत्र चर्वयति, तथा ताम्बूलसम्बन्धिनमुद्गालमाविलं तत्र मुश्चति, तथा गाली:-जकारमकारादिकास्तत्र ददाति, तथा कङ्गुलिका-लघ्वी महतीं च नीतिं विधत्ते, तथा शरीरस्य धावनं-प्रक्षालनं कुरुते, तथा केशान् मस्तकादिभ्यस्तत्रोत्तारयति, तथा नखान् हस्तपादसम्बन्धिनः किरति, तथा लोहितं शरीरान्निर्गतं तत्र विसृजति, तथा भक्तोष-सुखादिकां तत्र खादति, तथा त्वचं व्रणादिसम्बन्धिनीं पातयति, तथा पित्तं-धातुविशेषमौषधादिना तत्र पातयति, तथा वान्तं-वमनं करोति, तथा दशनान्-दन्तान् क्षिपति तत्संस्कारं वा कुरुते, तथा विश्रामणां-अङ्गे संबाधनं कारयति, तथा दामनं-बन्धनमजादितिरश्चां विधत्ते, तथा दन्ताक्षिनखगण्डनाशिकाशिरःश्रोत्रच्छवीनां सम्बन्धिनं मलं जिनगृहे त्यजति, तत्र छविः-शरीरं, शेषाश्च तद्वयवा इति प्रथमवृत्तं ॥१॥ तथा मनं-भूतादिनिग्रहलक्षणं राजादिकार्यपर्यालोचनरूपं वा कुरुते, तथा मीलनं-क्वापि स्वकीयविवाहादिकृत्यनिर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं, तथा लेख्यक-व्यवहारादिसम्बन्धि तत्र कुरुते, तथा विभजनं-विभागं दायादादीनां तत्र विधत्ते, तथा भाण्डागारं निजद्रव्यादेर्विधत्ते, तथा दुष्टासन-पादोपरिपादस्थापनादिकमनौचित्योपवेशनं कुरुते, तथा छाणी-गोमयपिण्डः, कर्पटं-वस्त्रं, दालिः-मुद्रादिद्विदलरूपा, पर्पटवटिके प्रसिद्धे, तत एतेषां विसारणं-उद्वापनकृते विस्तारणं, तथा नाशनं-नृपदायादादिभयेन चैत्यस्य गर्भगृहादिष्वन्तर्धानं, तथा आक्रन्दं-रुदितविशेषं पुत्रकलत्रादिवियोगे तत्र विधत्ते, तथा विकथां-विविधां कथां रमणीयरमण्यादिसम्बन्धिनी कुरुते, तथा शराणां-बाणानामीक्षणां च घटनं, 'सरच्छेति' पाठे तु शराणां अस्त्राणां च-धनुःशरादीनां घटनं, तथा तिरश्चां-अश्वगवादीनां संस्थापनं, तथा अग्निसेवनं शीतादौ सति, तथा रन्धनं-पचनमन्नादीनां, तथा परीक्षणं द्रम्मादीनां, तथा नैषेधिकीभजनं अवश्यमेव हि चैत्यादौ प्रविशद्भिः सामाचारीचतुरैनैषधिकी करणीया, ततस्तस्या अकरणं-भजनमाशातनेति द्वितीयवृत्तार्थः ॥२॥ तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां-खड्गादीनां तथा चामरयोश्च देवगृहाद्वहिरमोचनं मध्ये वा धारणं, तथा मनसोऽनेकान्तता-अनैकाम्यं नानाविकल्पकल्पनमित्यर्थः, तथा अभ्यञ्जनं तैलादिना, तथा सञ्चित्तानां-पुष्पताम्बूलपत्रादीनामत्यागो बहिरमोचनं, तथा त्यागः-परिहरणं 'अजिए' इति अजीवानां हारमुद्रिकादीनां, बहिस्तनमोचने हि अहो मिक्षाचराणामयं धर्म इत्यवर्णवादो दुष्टलोकैर्विधीयते, तथा सर्वज्ञप्रतिमानां दृष्टौ दृग्गोचरतायां नो-नैवाजलिकरणं-अञ्जलि विरचनं, तथा एकशाटकेन-एकोपरितनवस्त्रेण उत्तरासङ्गभङ्ग-उत्तरासङ्गस्याकरणं, तथा मुकुटं-किरीटं मस्तके धरति, तथा मौलिं-शिरोवेष्टनविशेषरूपां करोति, तथा शिरःशेखरं कुसुमादिमयं विधत्ते, तथा हुडांपारापतनालिकेरादिसम्बन्धिनीं विधत्ते, तथा 'जिंडह'त्ति कन्दुकः गेडिका-तत्क्षेपणी वक्रयष्टिका ताभ्यां, आदिशब्दाद्गोलिकाकपर्दिकाभिश्च रमण-क्रीडनं, तथा ज्योत्कारकरणं पित्रादीनां, तथा भाण्डानां-विटानां क्रिया-कक्षावादनादिका, इति तृतीयवृत्तार्थः ॥ ३ ॥ तथा रेकारं-तिरस्कारप्रकाशकं रे रे रुद्रदत्तेत्यादि वक्ति, तथा धरणकं-रोधनमपकारिणामधमर्णादीनां च, तथा रणं-संग्रामकरणं, तथा विवरणं वालानां-केशानां विजटीकरणं, तथा पर्यस्तिकाकरणं तथा पादुका-काष्ठादिमयं चरणरक्षणोपकरणं, तथा पादयोः प्रसारणं स्वैरं निराकुलतायां, तथा पुटपुटिकादापनं, तथा पक्-कर्दमं करोति निजदेहावयवप्रक्षालनादिना, तथा रजो-धूली तां तत्र पादादिलग्नां शाटयति, तथा मैथुनं-मिथुनस्य कर्म, तथा यूका मस्तकादिभ्यः क्षिपति वीक्षयति वा, तथा जेमनं-भोजनं, तथा गुह्यं-लिङ्गं तस्यासंवृत्तस्य करणं, 'जुझमी ति तु पाठे युद्धं हरमुष्टिबाहुयुद्धादि, तथा 'विज'त्ति वैद्यकं, तथा वाणिज्यं-क्रयविक्रयलक्षणं, तथा शय्यां कृत्वा तत्र स्वपिति, तथा जलं-पयः तत्पानाद्यर्थ तत्र मुञ्चति पिबति वा, तथा मजनं-स्नानं तत्र करोति, एवमादिकमवयं-सदोष कार्य ऋजुक:-प्राजलचेता उद्यतो वा वर्जयेजिनेन्द्रालये-जिनमन्दिरे, 'एवमादिक मित्यनेनेदमाह-न केवलमेतावत्य एवाशातनाः, किन्त्वन्यदपि यदनुचितं हसनवल्गनादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयं ॥ नन्वेवं 'तंबोलपाणे त्यादिगाथयैवाशातनादशकस्य प्रतिपादितत्वाच्छेषाशातनानां चैतद्दशकोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारान्तरमिति चेत्, न, सामान्याभिधानेऽपि बालादिबोधनार्थ विभिन्न विशेषाभिधानं क्रियत एव, यथा ब्राह्मणाः समागताः वशिष्टोऽपि समागत इति सर्वमनवा ॥ नन्वेता आशातना जिनालये क्रियमाणा गृहिणां कञ्चन दोषमावहन्ति ? उतैवमेव न करणीयाः १, तत्र ब्रूमः-न केवलं गृहिणां सर्वसावधकरणोद्यतानां भवभ्रमणादिकं दोषमावहन्ति, किन्तु निरवद्याचाररतानां मुनीनामपि दोषमावहन्तीत्याह
आसायणा उ भवभमणकारणं इय विभाविउं जइणो । मलमलिणत्ति न जिणमंदिरंमि निवसंति इय समओ ॥ ४३७॥ दुन्भिगंधमलस्सावि, तणुरप्पेस पहाणिया । दुहा वायवहो वावि, तेणं ठंति न चेइए ॥ ४३८ ॥ तिन्नि वा कढई जाव, थुइओ त्तिसिलोइया । ताव तत्थ अणुन्नायं, कारणेण परेण उ॥४३९॥
70