SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ढाल ८ मभिवंदे ।। २९३ ॥ पोहिल ९ सयकित्तिजिणं १० मुणिसुव्वय ११ अमम १२ निकसायं च १३ । जिणनिप्पुलाय १४ सिरिनिममत्तं १५ जिणचित्तगुत्तं १६ च ॥ २९४ ॥ पणमामि समाहिजिणं १७ संवरय १८ जसोहरं १९ विजय २० मल्लिं २१ । देवजिण २२ ऽणंतविरियं २३ भहजिणं २४ भाविभरहंमि ॥ २९५॥ 'भरहे'त्यादि, भरते-भारते क्षेत्रेऽतीतान सम्प्रति-वर्तमानान् भाविनो-भविष्यतश्च जिनान वन्दामहे चतुर्विशति, ऐरवते-ऐरवतक्षेत्रेऽपि सम्प्रतिवर्तिनो भाविनश्च नामतो, नामानि गृहीत्वेत्यर्थः, इदं च विशेषणं भारतजिनेष्वपि सम्बन्धनीयं, ऐरवतेऽतीतजिननामानि न झायन्ते ततो वार्तमानिकभविष्यज्जिनवन्दनमेवोद्दिष्टं, वन्दे-अभिवादये स्तौमि चेत्यर्थः ॥ २८७ ॥ तान्येव नामानि भारतातीतजिनानामाह'केवली'त्यादि, केवलज्ञानी १ निर्वाणी २ सागरो जिनो ३ महायशाः ४ विमलो ५ नाथसुतेजाः अन्ये सर्वानुभूतिमाहुः ६ श्रीधरो ७ दत्तः ८ दामोदरः ९ सुतेजा १० इति प्रथमगाथायां दश ॥ २८८ ॥ स्वामिजिनः ११, चः समुच्चये, शिवाशी अन्ये मुनिसुव्रतमाहुः १२ सुमतिः १३ शिवगतिर्जिन १४ श्वाबाधः अन्येऽस्तागमाहुः १५, नाथनेमीश्वरो १६ ऽनिलो १७ यशोधरो १८ जिनकृतार्घश्च १९ इति गाथायामस्यां नव जिनाः ॥ २८९ ॥ धर्मीश्वरः केचिन्जिनेश्वरमाहुः, २० शुद्धमतिः २१ शिवकरजिनः २२ स्यन्दनश्च २३ सम्प्रतिजिनश्च २४ अतीतोत्सर्पिण्यां भारते जिनेश्वरानेतानामतो वन्देऽहमिति तृतीयगाथायां पञ्च जिनाः ॥ २९०॥ भारतवर्तमानजिनानामत आह-'उसभे'इत्यादि, ऋषभमजितं सम्भवममिनन्दनं सुमतिं पचप्रमं सुपार्श्व चन्द्रप्रभ सुविधि शीतलं श्रेयांसं वासुपूज्यं च ॥ २९१ ॥ विमलमनन्तं धर्म शान्ति कुंथु अरं च मल्लिं च मुनिसुव्रतं नर्मि 'नेमीचि पदैकदेशे पदसमुदायोपचाराद् अरिष्टनेमि एवं पार्श्वनाथं महावीरं च प्रणमामि ॥ २९२ ॥ भविष्यद्भारतजिनानामत आह–'जिणपउमे'त्यादि, जिनं पद्मनामं श्रीसुरदेवं श्रीसुपार्श्व श्रीस्वयंप्रभं सर्वानुभूतिं देवश्रुतं उदयं पेढालं अमिवन्दे इति प्रथमगाथायामष्टौ जिनाः ॥ २९३ ॥ 'पोट्टिले'त्यादि, पोट्टिलं शतकीर्तिजिनं मुनिसुव्रतं अममं निष्कषायं, चः समुच्चये, जिनं निष्पुलाकं श्रीनिर्ममत्वं जिनं चित्रगुप्तं चेति द्वितीयगाथायामष्टौ, अमिवन्दे इत्यत्रापि योज्यं ।। २९४ ॥'पणमामी'त्यादि, प्रणमामि समाधिजिनं संवरकं यशोधरं विजयं मल्लिं देवजिनं अनन्तवीर्य भद्रजिनं, अन्ये भद्रकृतमाहुः, इति भाविनो भारते जिनाः ॥ २९५ ॥ समवायाने त्वेवं नामानि दृश्यन्ते, यथा-महापउमे १ सुरादेवे २ सुपासे ३ य सयंपभे ४ । सव्वाणुभूई ५ अरहा, देवगुत्ते ६ य होक्खइ ॥ १॥ उदए पेढालपुत्ते ८ य, पोट्टिले ९ सयए १० इय । मुणिसुव्वए ११ य अरहा, सव्वभावविऊ १२ जिणे ॥ २॥ अममे १३ निक्कसाए १४ य, निप्पुलाए १५ य निम्ममे १६.। चित्तगुत्ते १७ समाही १८ य, आगमस्सेण होक्खइ ॥ ३ ॥ संवरे १९ अनियट्टी २० य, विवाए २१ विमले २२ य । देवोववाए २३ अरिहा, अणंतविजए २४ इय ॥४॥'आगमस्सेण होक्खइ'त्ति आगमिष्यता कालेन भविष्यतीत्यर्थः, एवमग्रेऽपि नामविषये यंत्र कचित्समवायांगादिमिर्विसंवादो दृश्यते तत्र मतान्तरमवसेयमिति २८७-२९५॥ऐरवतवार्तमानिकजिनेन्द्रानामत आह बालचंदं १ सिरिसिचयं २ अग्गिसेणं ३ च नंदिसेणं ४ च । सिरिदत्तं ५ च वयघरं ६ सोमचंद ७ जिणदीहसेणं च ८॥२९६ ॥ वंदे सयाउ ९ सचइ १० जुत्तिस्सेणं ११ जिणं च सेयंसं १२। सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं १६ च ॥ २९७ ॥ महविरिय १७ पास १८ मरुदेव १९ सिरिहरं २० सामिकुट्ठ २१ मभिवंदे । अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवारिसेणं २४ च ॥ २९८ ॥ इय संपइजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिणिदे नियणामेहिं पकित्तेमि ॥२९९॥ सिद्धत्थं १ पुन्नघोसं २ जमघोसं ३ सायरं ४ सुमंगलयं ५ । सव्वट्ठसिद्ध ६ निव्वाणसामि ७ वंदामि धम्मधयं ८॥ ३००॥ तह सिद्धसेण ९ महसेण नाह १० रविमित्त ११ सव्वसेणजिणे १२ । सिरिचंदं १३ दढकेलं १४ महिंदयं १५ दीहपासं १६ च ॥ ३०१ ॥ सुव्वय १७ सुपासनाहं १८ सुकोसलं १९ जिणवरं अणंतत्थं २० । विमलं २१ उत्तर २२ महरिद्धि २३ देवयाणंदयं २४ वंदे ॥ ३०२॥ निच्छीण्णभवसमुद्दे वीसाहियसयजिणे सुहसमिद्धे । सिरिचंदमुणिवइनए सासयसुहदायए नमह ॥ ३०३ ॥ 'बाले'त्यादि गाथाचतुष्क, बालचन्द्रं श्रीसिचयं अग्निषेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं सोमचन्द्रं जिनदीर्घसेनं चेति प्रथमगाथायामष्टौ वन्दे इति क्रिया, शतायुषं सत्यकिं च युक्तिसेनं जिनं च श्रेयांसं सिंहसेनं स्वयंजलं उपशान्तं देवसेनं चेति द्वितीयगाथायामष्टौ, महावीर्य पार्श्व मरुदेवं श्रीधरं स्वामिकोष्ठममिवन्दे इति क्रिया, अमिसेनं जिनमप्रदत्तं मार्गदत्तं वा श्रीवारिषेणं चेति तृतीयगाथायामष्टी, इत्येवमैरवते साम्प्रतिकजिननाथाः कीर्तिताः स्वनाममिः अधुना भाविनो जिनेन्द्रानैरवते निजनाममिः प्रकीर्तयामि ॥ तान्येवाह'सिद्धत्थे'त्यादि गाथात्रयं, सिद्धार्थ पुण्यघोषं पूर्णपोषं वा यमघोषं सागरं सुमङ्गलं सर्वार्थसिद्धं निर्वाणवामिनं वन्दे धर्मध्वजमिति प्रथमगाथायामष्टौ जिनाः, तथा सिद्धसेनं महासेननाथं रविमित्रं सत्यसेनजिनं श्रीचन्द्रं दृढकेतुं महेन्द्र दीर्घपार्श्व च इति द्वितीयगाथायामष्टौ जिनाः सुव्रतं सुपार्श्वनाथं सुकोशलं जिनवरमनन्तार्थ विमलं उत्तरं महर्द्धि देवतानन्दकं वन्दे इति तृतीयगाथायां जिनाष्टकं ॥ अथ 54
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy