SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ चतविशतिर्वर्षाणि, इदमुक्तं भवति-कश्चिज्जीवो द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात्तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनर्वादश वर्षाणि जीवतीत्येवं चतुर्विशतिर्वर्षाण्युत्कृष्टतो गर्ने जन्तुस्तिष्ठतीति २४१, २४२ ॥ ६॥ इदानीं 'गन्भडियजीवआहारों'त्ति त्रिचत्वारिंशदधिकद्विशततमं द्वारमाह पढमे समये जीवा उप्पन्ना गम्भवासमज्झमि । ओयं आहारंती सबप्पणयाइ पूयब ॥ ६१॥ ओयाहारा जीवा सधे अपजत्तया मुणेयवा । पजत्ता उण लोमे पक्खेवे हुँति भइयत्वा ॥ १२॥ प्रथमे समये जीवा उत्पन्ना गर्भवासमध्ये ओज आहारयन्ति-ओजआहारं कुर्वन्ति, 'सषप्पयणयाए'त्ति सर्वात्मना, सर्वैरप्यात्मप्रदेशैरित्यर्थः, किंवदित्याह-अपूपा इव, यथा हि तैलभृततप्ततापिकायां प्रथमसमय एवापूपाः सकलमपि तेलमापिबन्ति, एवं जीवा अपि गर्भोत्पत्तिप्रथमसमये ओज आहारयन्ति, पितुः संबन्धि शुक्रं मातुः संबन्धि शोणितमेतद्वयमप्येकत्र मिलितं ओज इत्युच्यते, अथ कस्यामवस्थायां जीवस्याहारः क इत्येतत्प्रसङ्गतः प्राह-'ओयेत्यादि, इयं च प्रागेव पञ्चोत्तरद्विशततमद्वारे व्याख्याता २४३ ॥ ६१ ॥ ॥ ६२ ॥ इदानीं 'रिउरुहिरसुक्कजोए जेत्तियकालेण गम्भसंभूईत्ति चतुश्चत्वारिंशदधिकद्विशततमं द्वारमाह-. रिउसमयण्हायनारी नरोवभोगेण गम्भसंभूई। बारसमुहुत्त मझे जायइ उवरि पुणो नेय॥६॥ मासावसाने त्रीणि दिनानि यावधुवतीनां यदजस्रमस्र श्रवति तदृतुरित्युच्यते, तत्र ऋतुसमये नातायाख्यहादूर्द्ध शुद्धिहेतोः कृतस्नानायाः नार्याः स्त्रियो नरोपभोगेन-पुरुषसंभोगेन गर्भसंभूतिर्भवति, सा च द्वादशानामेव मुहूर्तानां मध्ये जायते, चतुर्विशतिघटिकानां मध्ये इत्यर्थः, ऊर्द्ध पुन व गर्भसंभूतिः, द्वादश मुहूर्तानि यावच्छुकशोणिते अविध्वस्तयोनिके भवतः, तत ऊई ध्वंसमुपगच्छत इति भावः २४४ ॥ ६३ ॥ इदानीं 'जत्तिय पुत्ता गम्भे'त्ति तथा 'जत्तिय पियरो य पुत्तस्स'त्ति पञ्चचत्वारिंशदधिकषट्चत्वारिंशदधिके च द्विशततमे द्वारे प्राह सुयलक्खपुहुत्तं होइ एगनरभुत्तनारिगन्भंमि । उक्कोसेणं नवसयनरभुत्तत्थीइ एगसुओ ॥ ६४॥ सुतलक्षपृथक्त्वं भवत्येकपुरुषभुक्ताया नार्या गर्ने, पृथक्त्वं चेह द्विप्रभृतिरानवभ्य इति समयोक्तं ज्ञेयं, अयमर्थ:-एकस्याः त्रियः पुरुषेणोपभुक्ताया गर्ने जघन्यत एको द्वौ त्रयो वा यावत् उत्कृष्टतस्तु नव लक्षाणि जीवानामुत्पद्यन्ते, निष्पत्तिं तु प्राय एको वा द्वौ वा गच्छतः, शेषास्तु खल्पकालं जीवित्वा तत एव म्रियन्ते इति, तथोत्कृष्टतो नवशतसौर्नरैरुपमुक्तायाः स्त्रियो गर्भे एकः सुतो भवति, कोऽर्थः ?-काचिद् दृढसंहनना कामातुरा च तरुणी यदा द्वादशमुहूर्तमध्ये उत्कर्षतो नवमिर्नरशतैः संभुज्यते तदा तद्वीजे यः, पुत्रो जायते स नवानां पितृशतानां पुत्रो भवतीति २४५-२४६॥ ६४ ॥ इदानीं 'महिलाण गब्भअभवणकालो पुरिसअबीयकालो'त्ति सप्तचत्वारिंशदधिकद्विशततमं द्वारमाह पणपन्नाएँ परेणं जोणी पमिलायए महिलियाणं । पणहत्तरीऍ परओ होइ अबीयओ नरो पायं ॥ ६५ ॥ वाससयाउयमेयं परेण जा होइ पुचकोडीओ । तस्सद्धे अमिलाया सवाउयवीसभाये य ॥६६॥ बीयं सुकं तह सोणियं च ठाणं तु जणणिगभंमि । ओयं तु उवटुंभस्स कारणं तस्सरूवं तु॥६७ ॥ अट्ठारसपिट्टकरंडयस्स संधीउ हुंति देहमि । बारस पंसुलियकरंडया इहं तह च्छ पंसुलिए ॥ ६८॥ होइ कडाहे सत्तंगुलाई जीहा पलाइ पुण चउरो। अच्छीउ दो पलाई सिरं तु भणियं चउकवालं ॥ १९॥ अछुट्टपलं हिययं बत्तीसं वसण अच्छिखंडाइं । कालेजयं तु समए पणवीस पलाइ निदिह ॥ ७० ॥ अंताई दोन्नि इहयं पत्तेयं पंच पंच वामाओ । सहिसयं संघीणं मम्माण सयं तु सत्तहियं ॥७१ ॥ सहिसयं तु सिराणं नाभिप्पभवाण सिरमुवगयाणं । रसहरणिनामधेजाण जाणज्णुग्गहविधाएसु ॥७२॥ सुइचक्खुघाणजीहाणणुग्गहो होइ तह विघाओ य । सहसयं अन्नाणवि सिराणऽहोगामिणीण तहा ॥७३॥ पायतलमुवगयाणं जंघाबलकारिणीणऽणुवघाए । उवघाए सिरवियणं कुणंति अंधत्तणं च तहा ॥ ७४ ॥ अवराण गुदपविट्ठाण होइ सह सयं तह सिराणं । जाण बलेण पवत्तइ वाऊ मुत्तं पुरीसं च ॥ ७९ ॥ अरिसा उ पांडुरोगो वेगनिरोहो य ताण य विघाए । तिरियगमाण सिराणं सट्ठसयं होइ अवराणं ॥७६ ॥बाहुबलकारिणीओ उवघाए कुच्छिउयरवियणाओ। कुवंति तहऽनाओ पणवीसं सिंभधरणीओ ॥ ७७॥ तह पित्तधारिणीओ पणवीसं दस य मुक्कधरणीओ । इय सत्त सिरसयाई नाभिप्पभवाइं पुरिसस्स ॥ ७८॥ तीसूणाई इत्थीण वीसहीणाई हुंति संढस्स। नव हारुण सयाई नव धमणीओ य देहमि ॥ ७९ ॥ तह चेव सबदेहे नवनउई लक्ख रोमकूवाणं । अबुट्ठा कोडीजो समं पुणो केसमंसूहि॥८॥ मुत्तस्स सोणियस्स य पत्तेयं आत्यं वसाए उ। अद्धादयं भणंति य पत्थं मत्थुलुयवत्थुस्स ॥ ८१॥ असुइमल पस्थछक कुलओ कुलओ य पित्तसिंमाण । 268
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy