SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ क्तता १९ मनःप्रभृतिनिरोधाः २२ ज्ञानादिसंपन्नतास्तिस्रः २५ वेदनाधिसहनता २६ मरणान्तोपसर्गसहनं च २७ ॥२३८॥५४॥ ॥ ५५ ॥ इदानीं 'इगवीसा सावयगुणाणं'त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह धम्मरयणस्स जोगो अक्खुद्दो १ रूववं २ पगइसोमो ३ । लोयप्पिओ ४ अकूरो ५ भीरू ६ असठो सदक्खिन्नो ८॥५६॥ लज्जालुओ९ दयालू १० मज्झत्थो ११ सोमदिहि १२ गुणरागी १३ । सकहसुपक्खजुत्तो १४ सुदीहदंसी १५.विसेसन्नू १६ ॥५७ ॥ वुड्डाणुगो १७ विणीओ १८ कयनुओ १९ परहियत्थकारी य २० । तह चेव लद्धलक्खो २१ इगवीसगुणो हवइ सहो ॥५८॥ परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नं-जिनोदितो देशविरत्यादिरूपः समाचारः तस्य योग्यः-उचित ईदृक्स्वरूप एव श्रावको भवति, तद्यथा-अक्षुद्र इत्यादि, तत्र यद्यपि क्षुद्रः-तुच्छः क्षुद्रः-क्रूरः क्षुद्रो-दरिद्रः क्षुद्रो-लघुरित्यनेकार्थः क्षुद्रशब्दः तथाऽपीह तुच्छार्थो गृह्यते तस्यैव प्रस्तुतोपयोगित्वात् , ततः क्षुद्रः-तुच्छोऽगम्भीर इत्यर्थः तद्विपरीतोऽक्षुद्रः स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते १ रूपवान-संपूर्णाङ्गोपाङ्गतया मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति, ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ?, सत्यं, इह द्विविधं रूपं-सामान्यमतिशायि च, तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात् , एवमग्रेऽपि, अतिशायि पुनर्यद्यपि तीर्थकरादीनामेव संभवति तथापि येन कचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तव्यं २ प्रकृत्या-खभावेन सौम्यः-अभीषणाकृतिविश्वसनीयरूप इत्यर्थः, एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति ३ लोकस्य-सर्वजनस्य इहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो-वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति ४, अक्रूरः-अक्लिष्टाध्यवसायः, क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वन्नपि न फलभाग्भवतीति ५ भीरु:-ऐहिकामुष्मिकापायेभ्यस्रसनशीलः, स हि कारणेऽपि सति न निःशकमधमे प्रवर्तते ६ अशठः-अच्छयानुष्ठाननिष्ठा, शठो हि वश्चनप्रपञ्चचतुरतया सर्वस्याप्य विश्वसनीयो भवति ७ सदाक्षिण्यः-स्वकार्यपरिहारेण परकार्यकरणैकरसिकान्तःकरणः, स च करव नाम नानुवर्तनीयो भवति? ८ 'लज्जालु यत्ति प्राकृतशैल्या लज्जावान , स खल्वकृत्यासेवनवार्तयाऽपि ब्रीडते, स्वयमङ्गीकृतमनुष्ठान च परित्यक्तुं न शक्नोति ९ दयालुः दयावान , दु:खितजन्तुजातत्राणामिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूल मिति प्रतीतमेव १० मध्यस्थो-रागद्वेषत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि वल्लभो भवति ११ सौम्यदृष्टिः कस्याप्यनुढेजकः, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति १२ गुणेषु-गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् बहु मन्यते निर्गुणांश्वोपेक्षते १३ सत्कथा:-सदाचारचारित्वात्सुचरित्रचर्याकथनरुचयो न तु दुश्चारित्रचर्याकथनरुच्यो के सपक्षा:-. सहाया जनास्तैर्युक्त:-अन्वितो, धर्माविबन्धकपरिवार इति भावः, एवंविधश्च न केनचिदुन्मार्ग नेतुं शक्यते १४ अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते, मध्यस्थः सोमदृष्टिश्रेति द्वाभ्यामप्येकमेवेति, तथा सुदीर्घदी-सुपर्यालोचितपरिणामपेशलकार्यकारी, सकिल पारिजामिया बुस्सा सुन्दरपरिणाममैहिकमपि कार्यमारभते १५ विशेषज्ञ:-सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषामपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्थति १६ वृद्धान्-परिणतमतीननुगच्छति-गुणार्जनबुखा सेक्त इति वृद्धानुवा, वृद्धजनानुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति १७ विनीतो-गुरुजनगौरवकृत् , विनयवति हि सपदि संपदः प्रादुभवन्ति १८ स्वल्पमप्युपकारमैहिकं पारत्रिकं वा परेण कृतं जानाति न निहुते इति कृतज्ञः, कृतघ्नो हि सर्वत्राप्यमन्दां निन्दा समासादयति १९ परेषां-अन्येषां हितान-पध्यानान्-प्रयोजनानि कर्तु शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एक करोति अयं पुनः स्वत एव परहिताय प्रवर्तते इत्यनयोर्भेदः, यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्ध, स्थापयति २० तथा लब्धमिव लब्धं लक्षं-शिक्षणीयानुष्ठानं येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं झटिये. वाधिगच्छतीति भावः, ईदृशो हि वन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितुं शक्यते २१, तदेवमेकविंशतिगुणसंपन्नः श्राद्धः -श्रावको भवतीति २३९ ।। ५६ ।। ५७ ॥ ५८ ॥ इदानीं 'तेरिच्छीणुकिट्ठ गन्भडिइत्ति चत्वारिंशदधिकशततमं द्वारमाह उक्किट्ठा गन्भठिई तिरियाणं होइ अट्ठ वरिसाई । माणुस्सीणुकिलु इत्तो गम्भट्टिइं वुच्छं ॥१९॥ उत्कृष्टा गर्भस्थिति:-गर्भावस्थानं तिरश्चीनां-तिर्यग्योषितां भवत्यष्टौ वर्षाणि, ततः परं गर्भस्य विपत्तिः प्रसवो वेति २४०॥ इदानीं 'माणुसीणुक्किट्ठा गन्भठिइत्ति तथा 'तग्गन्भस्स कायटिई'त्येकचत्वारिंशदधिकद्विचत्वारिंशदधिकद्विशततमे द्वारे आह गम्भटिइ मणुस्सीणुकिट्ठा होइ वरिसबारसगं । गम्भस्स य कायठिई नराण चउवीस वरि साई॥६०॥ मानुषीणां-मनुष्यस्त्रीणामुत्कृष्टा गर्भस्थितिर्भवति वर्षद्वादशकं द्वादशवर्षप्रमाणा, अयमर्थ:-कश्चिजन्तुराविर्भूतप्रभूतपापामिभूतवपुवातपित्तादिदूषिते देवादिस्तम्भिते वा गर्ने द्वादश वर्षाणि निरन्तरं तिष्ठतीति, इयं च भवस्थितिरुक्ता, कायस्थितिः पुनर्नराणां गर्भस 267
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy