________________
ध्यस्थस्यापि जनस्याप्रशस्यो भवति, तथा यदुदयवशाजन्तुशरीरेषु स्वस्वजात्यनुसारेणाङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्तिता भवति तन्निर्माणनाम, तच्च सूत्रधारकल्पं, तदभावे हि तभृतककल्पैरङ्गोपाङ्गनामादिभिर्निर्तितानामपि शिरउदरादीनां स्थानवृत्तेरनियमो भवेत् , तथा यदुदयवशादष्टमहाप्रातिहार्यप्रमुखाश्चतुर्विंशदतिशयाः प्रादुष्पन्ति तत्तीर्थकरनामेति ॥ ७५ ॥ २१६ ॥ इदानीं 'बंधोदयोदीरणसत्ताणं किंचि सरूवंति सप्तदशोत्तरद्विशततमं द्वारमाह
सत्तट्ठछेगवंधा संतुदया अह सत्त चत्तारि । सत्तहछपंचदुगं उदीरणाठाणसंखेयं ॥ ७६ ॥ बंधेष्ट सत्तऽणाउग छविहममोहाउ इगविहं सायं । संतोदएस अह उ सत्त अमोहा चउ अघाई ॥७७॥ अट्ट उदीरह सत्त उ अणाउ छविहमवेयणीआऊ । पण अवियणमोहाउग अकसाई नाम गोत्तदुगं ॥७८ ॥ बंधे वीसुत्तरसय १२० सयबावीसं तु होइ उदयंमि १२२ । उदीरणाएँ
एवं १२२ अडयालसयं तु सन्तंमि १४८॥ ७९ ॥ 'सत्ते'त्यादिगाथापञ्चकं, मिथ्यात्वादिभिर्बन्धहेतुभिरबनचूर्णपूर्णसमुद्रकवनिरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलरात्मनो वह्वथयस्पिण्डवदन्योऽन्यानुगमलक्षणः संबन्धो बन्धः, तस्य चत्वारि स्थानानि, तद्यथा-सप्त अष्टौ षट् एकमिति, तथा तेषामेव कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्रमकृतखरूपप्रच्युत्यभावेऽपि सति सद्भावः सत्ता, तस्या अपि त्रीणि स्थानानि, तद्यथा-अष्टौ सप्त चत्वारि, तथा तेषामेव कर्मपुद्गलानां यथास्वस्थितिबद्धानामपवर्तनादिकरण विशेषतः स्वभावतो वा उदयसमयप्राप्तानां विपाकवेदनमुदयः, तस्यापि त्रीणि स्थानानि, तद्यथा-अष्टौ सप्त चत्वारि, तथा उदयावलिकातो बहिर्वर्तिनीनां स्थितीनां दलिकं कषायैः सहितेन असहितेन वा योगसंज्ञकन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पुनः पश्च स्थानानि, तद्यथा-सप्त अष्टौ षट् पञ्च द्वे, इत्येषां बन्धादीनां स्थानसङ्ख्या ॥७६ ॥ साम्प्रतमेतेषां बन्धादिस्थानानामेव स्वरूपमाह-बंधे'त्यादिगाथाद्वयं, आयुर्बन्धकाले ज्ञानावरणादिका अष्टौ प्रकृतयो बन्धे प्राप्यन्ते, शेषकालं त्वनायुष्का:-आयुर्वन्धविवर्जिताः सप्त, 'अमोहाउत्ति मोहायुर्वर्जाः षट प्रकृतीबंध्नतः षडियो बन्धः, ज्ञानदर्शनावरणान्तरायनामगोत्रबन्धव्यवच्छेदे एकमेव सातं बनत एकविधो बन्धः । तथा सत्तायामुदये च सर्वप्रकृतिसमुदाये अष्टौ प्राप्यन्ते, मोहनीयस्य उदयसत्ताव्यवच्छेदे सप्त, घातिकर्मणां-ज्ञानदर्शनावरणान्तरायाणामुदयसत्ताव्यवच्छेदे चतस्रः । तथा सर्वप्रकृतिसमुदायेऽष्टौ प्रकृतीरुदीरयति, आयुष उदीरणायामपगतायामायुर्वर्जाः सप्त, वेदनीयायुषोरुदीरणायामपगतायां षडिधं कर्मोदीरयति, वेदनीयमोहायुषामुदीरणाऽपगमे पञ्च प्रकृतीरुदीरयति, अकषायी-केवली नामगोत्रलक्षणे द्वे कर्मणी उदीरयति । अथैतान्येव बन्धादिस्थानानि विनेयव्युत्पत्तये गुणस्थानकयोजनया विभाव्यन्ते-मिथ्यादृष्ट्यादयो मिश्रवर्जिता अप्रमत्तान्ता अष्ट सप्त वा कर्माणि बन्नन्ति, आयुः कदाचिदेव बद्ध्यते इत्यायुर्बन्धकाले अष्ट आयुर्बन्धाभावे तु सप्तव, मिश्रापूर्वकरणानिवृत्तिबादरास्तु सप्तैव बध्नन्ति, तेषामायुर्बन्धाभावात् , तत्र मिश्रस्य तथास्वाभाव्यात् इतरयोः पुनरतिविशुद्धत्वात् आयुर्बन्धस्य च घोलनापरिणामहेतुत्वात् , तथा सूक्ष्मसंपरायो मोहनीयायुर्वर्जानि षट् कर्माणि बध्नाति, मोहनीयबन्धस्य बादरकषायोदयहेतुत्वात् तस्य च तदभावात् आयुर्बन्धाभावस्त्वतिविशुद्धतरत्वादवसेयः, तथा उपशान्तमोहक्षीणमोहसयोगिकेवलिन एकविधं सातवेदनीयं कर्म बध्नन्ति, न शेषाणि, तद्वन्धहेत्वभावात् , अयोगिकेवली तु योगस्यापि बन्धहेतोरभावादबन्धकः । तथा मिथ्यादृष्टिगुणस्थानकादारभ्य यावत्सूक्ष्मसंपरायगुणस्थानं तावदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते, सर्वत्रापि मोहनीयोदयसत्तयोः प्राप्यमाणत्वात् , उपशान्तमोहे उदये सप्त प्राप्यन्ते, मोहनीयस्योपशान्तत्वेनोदयाभावात् , सत्तायां त्वष्टौ, मोहनीयस्य विद्यमानत्वात् , क्षीणमोहे सत्तायामुदये च सप्त, मोहनीयस्य क्षीणत्वेनोदयसत्तयोरभावात् , सयोग्ययोगिकेवलिनोस्तु चत्वार्यघातिकर्माणि उदये सत्तायां च प्राप्यन्ते, न शेषाणि, तेषां क्षीणत्वात् , तथा मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतगुणस्थानं तावज्जीवो निरन्तरमष्टानामपि कर्मणामुदीरकः, केवलमनुभूयमानभवायुकावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावात् सप्तानामुदीरकः, सम्यग्मिथ्यादृष्टिगुणस्थानके तु वर्तमानः सर्वदैवाष्टानामुदीरकः, आयुष आवलिकावशेषत्वे मिश्रगुणस्थानकस्यासंभवात् , तथाहि-अन्तर्मुहूर्तावशेष एवायुषि मिश्रगुणस्थानकात्प्रतिपत्य सम्यक्त्वं मिथ्यात्वं वा जीवो गच्छतीति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जाणां शेषाणां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् , सूक्ष्मसंपरायस्तु षण्णां पञ्चानां वा उदीरकः, तत्र यावन्मोहनीयमावलिकावशेषं न भवति तावत्पूर्वोक्तानामेव षण्णामुदीरकः, आवलिकावशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पश्चानामुदीरकः, उपशान्तमोहोऽपि वेदनीयायुर्मोहनीयवर्जानां पञ्चानामुदीरकः, तत्र वेदनीयायुषोः कारणं प्रागेवोक्तं, मोहनीयं तूदयाभावान्नोदीयेते, 'वेद्यमानमेवोदीर्यत' इति वचनात् , क्षीणमोहोऽप्यनन्तरोक्तानां पञ्चानां कर्मणामुदीरकः, तानि च तावदुदीरयति यावद् ज्ञानदर्शनाव. रणान्तरायाणि आवलिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तेषु तेषामप्युदीरणाया अभावात् द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयतीति, सयोगिकेवली पुनर्नामगोत्रे उदीरयति, न शेषाणि, घातिकर्मचतुष्टयस्य निर्मूलत एव क्षीणत्वात् , वेदनीयायुषोस्तु पूर्वोक्तकारणानोदीरणेति, अयोगिकेवली त्वनुदीरकः, योगसव्यपेक्षत्वात उदीरणायास्तस्य च योगाभावादिति ॥ ७७ ॥ ७८ ॥ अथ बन्धा। सर्वसङ्ख्यया यावत्य उत्तरप्रकृतयो भवन्ति तावतीदर्शयितुमाह-'बन्धे' इत्यादि, बन्धे-बन्धचिन्तायां विंशत्युत्तरं प्रकृतीनां शतं भवतीति,
245