SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ त्वात् , उपरितनास्तु चत्वारः शुद्धा नैश्चयिकत्वादिति, तदिदमत्र तात्पय-संरम्भसमारम्भारम्भलक्षणं त्रितयं नैगमादीनामेव त्रयाणां सम्मतं, व्यवहारपरतया तेषां मतेन त्रितयस्यापि सम्भवात्, ऋजुसूत्रादयस्तु हिंसाविचारप्रक्रमे न बाह्यवस्तुगतां हिंसामनुमन्यन्ते, यतस्तन्मतेनात्मैव तथाऽध्यवसायपरिकलितो हिंसा न बाह्यमनुष्यादिपर्यायविनाशनं, 'आया चेव उ हिंसा' इति वचनात् , ततः संरम्भ एव हिंसा, न समारम्भो नाप्यारम्भः, ऋजुसूत्रादीनां मतेनेति १६७ ॥६०॥ सम्प्रति 'बंभमदृदसभेयंति अष्टषष्यधिकशततमं द्वारमाह दिवा कामरइसुहा तिविहं तिविहेण नवविहा विरई । ओरालियाउवि तहा तं भं अट्ठदस भेयं ॥ ६१॥ दिवि भवं दिव्यं तच्च वैक्रियशरीरसम्भवं काम्यन्त इति कामा-विषयास्तेषु रतिः-अमिष्वङ्गस्तस्मात्सुखं कामरतिसुखं सुरतसुखमिति भावः तस्मादिव्यात्कामरतिसुखात् त्रिविधं यथा भवति कृतकारितानुमतिभिरित्यर्थः त्रिविधेन-मनोवाकायलक्षणेन करणेन नवविधा विरतिः, एवमौदारिकादपि तिर्यमनुष्यसम्भवात् तथा-त्रिविधंत्रिविधेन नवविधा विरतिः, इत्येवं तद्-ब्रह्मचर्यमष्टादशभेदं भवति, इयमत्र भावना-मनसाऽब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः, एवमौदारिकेऽपीत्यष्टादशेति १६८ ॥६१॥ सम्प्रति 'कामाण चउबीसं'येकोनसप्तत्यधिकशततमं द्वारमाह कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो । चउदसहा संपत्तो दसहा पुण होअसंपत्तो ॥ ६२॥ तत्थ असंपत्तेऽत्था १ चिंता २ तह सद्ध ३ संभरण ४ मेव । विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ सम्भावो ९॥३॥ मरणं च होड दसमे १० संपसपि य समासओ वोच्छं। दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥ ६४ ॥ हसिय ४ ललिओ ५ वहिय ६ दंत ७ नहनिवाय ८ बुंवणं ९ चेव । आलिंगण १० मादाणं ११ कर १२ सेवण १३ ऽणंगकीडा १४ कामश्चतुर्विशतिविध:-चतुर्विशतिभेदो भवति, तत्र प्रथमं तावत्सामान्येन विधा-सम्प्राप्त:-कामिनामन्योऽन्यं सङ्गमसमुत्थः, तथा असम्प्राप्तश्च-विप्रलम्भखरूपः, तत्र सम्प्राप्तश्चतुर्दशधा-चतुर्दशप्रकारः दशधा पुन: दशप्रकारो भवत्यसम्प्राप्त इति ॥ ६२ ॥ तत्राल्पतरवक्तव्यत्वादसम्प्राप्तं तावदाह-तत्थे'त्यावि, तत्र-द्वयोः सम्प्राप्तासम्प्राप्तयोर्मध्ये असम्प्राप्तोऽयं-'अत्थे ति अर्थनमर्थः-अदृष्टेऽपि रम. ण्यादौ श्रुत्वा सदमिलापमानं १ चिन्ता-अहो रूपादयस्तस्या गुणा इत्यनुरागेण चिन्तनं २ तथा श्रद्धा-तत्सङ्गमामिलाषः ३ तथा संस्मरण-सङ्कल्पिततपस्यालेख्यादिदर्शनेनात्मनो विनोदनं ४ तथा विकृवता-तद्विरहदुःखातिरेकेणाहारादिष्वपि निरपेक्षता ५ तथा लजानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ तथा प्रमादः-तदर्थमेव सर्वारम्भेषु प्रवर्तनं ७ तथोन्मादो-नष्टचित्ततया आलजालजल्पनं ८ तथा तद्भावना-स्तम्भादीनामपि तदुख्याऽऽलिङ्गनाविचेष्टा ९ मरणं च भवति दशमोऽसम्प्राप्तकामभेदः १०, इदं च सर्वथा प्राणपरित्यागलक्षणं न ज्ञातव्यं, शृङ्गाररसभङ्गप्रसङ्गात्, किन्तु मरणमिव मरणं-निश्चेष्टावस्था मूर्छाप्राया काचिदित्यर्थः, इस्थमेवाभिनवगुप्तेन भरतवृत्तिकृताऽपि व्याख्यातत्वादिति । अथ संप्राप्तं काममाह-संपत्तंपी'त्यादि, संप्राप्तमपि कामं समासत:-सहेपेण वक्ष्ये, तदेवाह-दृष्टेः सम्पातः खीणां कुचाद्यवलोकनं १ तथा दृष्टिसेवा-हावभावसारं तद्दष्टेदृष्टिमीलनं २ तथा सम्भाषणं-उचितकाले स्मरकथामिजल्प: ३॥ ६३ ॥ ६४॥ हसितं च-वक्रोक्तिगर्भ हसनं ४ ललितं-पासकादिक्रीडा ५ उपगूढं-गाढतरपरिष्वकं ६ दन्तपातो-दशनच्छेदविधिः ७ नखनिपात:-कररुहविपाटनप्रकारा८चुम्बन-वकसंयोगः ९ आलिङ्गनं-ईषत्स्पर्शनं १० आदानं-कुचादिग्रहणं ११ 'करसेवणं'ति प्राकृतशैल्या करणासेवने, वत्र करणं-सुरतारम्भयत्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धं १२ आसेवनंमैथुनक्रिया १३ अनङ्गक्रीडा च-आस्यादावर्थक्रियेति १४ ॥ १६९ ॥ ६५ ॥ इदानी 'दस पाण'त्ति सप्तत्यधिकशततमं द्वारमाह- . इंदिय ५ बल ३ ऊसासा १ उ १ पाण चउ छक्क सत्त अढेव । इगि विगल असन्नी सन्नी नव दस . पाणा य योद्धचा ॥६६॥ इन्द्रियबलोच्छ्वासायूंषि प्राणा इत्यभिधीयन्ते, ते च दश, तत्रेन्द्रियाणि-स्पर्शनादीनि पश्च, बलं कायवाखानोभेदात् त्रिधा, उच्छ्रासशब्देनाविनाभावित्वानिःश्वासो गृह्यते तत उच्छासनिःश्वासरूप एको भेदः, आयुश्च दशममिति । सम्प्रति येषां जीवानां यावन्तः प्राणाः सम्भवन्तीत्येतदाह-चउछके'त्यादि, इह सूचकत्वात्सूत्रस्य 'इगि'त्ति एकेन्द्रिया: 'विकल'त्ति विकलेन्द्रियाः द्वित्रिचतुरिन्द्रिया इत्यर्थः, तत एकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां च यथासयं चत्वारः षट् सप्त अष्टौ च प्राणा भवन्ति, इयमत्र भावना-स्पर्शनेन्द्रियकायबलोच्छासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्यादीनां, स्पर्शनेन्द्रियरसनेन्द्रियकायबलवाग्बलोच्छासायुःस्वरूपाः षट् प्राणा द्वीन्द्रियाणां, त एव घ्राणेन्द्रियसहिताः सप्त प्राणास्त्रीन्द्रियाणां, त एव सप्त चक्षुरिन्द्रियसहिता अष्टौ प्राणाश्चतुरिन्द्रियाणां, तथा असंझिनां संझिनां च नव दश प्राणा बोद्धव्याः, अत्राप्ययमर्थः-इन्द्रियपचककायवाग्बलोच्छासनिःश्वासायुर्लक्षणा नव प्राणा असंक्षिपञ्चेन्द्रियाणां, संझिपञ्चेन्द्रियाणां तु पूर्वोक्ता दशापि प्राणा भवन्तीति १७०॥६६॥ सम्प्रति 'दस कप्पदुम'त्येकसप्तत्यधिकशततमं द्वारमाह 209
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy