SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ निषेधादिपरिग्रहः १० ॥। ८३० ॥ एकादशमं क्रियास्थानमाह - ' एगारे'त्यादि, एकादशं माया - मायाक्रियास्थानं यथा हृदये - मनसि अन्यत् - वचः क्रियाविलक्षणं वाचि वचसि अन्यत् - मनः क्रियाविलक्षणं अन्यथ वाङ्मानसविसंवादि आचरति - करोति, कथम्भूतः सन् ? - 'गूढसामर्थ्यः' गूढे - गोपने सामर्थ्यं - शक्तिविशेषो यस्य स तथा, केन कृत्वा ? - 'स्वकर्मणा' निजचेष्टितेनाकारेङ्गितादिना, मायाप्रत्या एषा क्रियेति ११ ॥ ८३१ ॥ द्वादशं क्रियास्थानमाह - 'एत्तो' इत्यादि, इतः - ऊर्द्ध पुनर्लोभप्रत्यया क्रिया इयं वक्ष्यमाणा, यथा सावद्यारम्भाः- प्राण्युपमर्दादिना सपापव्यापारा ये परिग्रहा - धनधान्यादिरूपास्तेषु महत्सु - गुरुषु सक्तो - गाढतराकाङ्क्षायुक्तः, तथा स्त्रीषु - युवतिषु कामेषु च - मनोज्ञरूपरसगन्धस्पर्शशब्दस्वरूपेषु गृद्धः - अत्यन्तममिसक्तः, तथाऽऽत्मानमपायेभ्यो गाढादरेण रक्षन् अन्येषां सवानां प्राणिनां वधबन्धनमारणानि - लगुडादिहननरज्ज्वादिसंयमनप्राणव्यपरोपणलक्षणानि करोति एषा इह - सिद्धान्ते लोभप्रत्ययालोभनिबन्धना क्रियेति ॥ १२ ॥ ८३२-८३३ ॥ त्रयोदशं क्रियास्थानमाह - अतो- लोभक्रियानन्तरमैर्यापथिकीं क्रियां प्रवक्ष्यामि, तत्र ईरणमीर्या - गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यः केवलयोगप्रत्यय उपशान्तमोहादित्रयस्य सातावेदनीय कर्मबन्धः सा ऐर्यापथिकी, इह खल्वनगारस्य साधोः समितिषु - ईर्यासमित्यादिषु गुप्तिषु – मनोगुत्यादिषुसु गुप्तस्यसुसंवृतस्य सततमेवाप्रमत्तस्योपशान्तमोहक्षीणमोहसयोग के वलिलक्षणगुणस्थानकत्रयवर्तिनः, अन्येषां तु अप्रमत्तानामपि कषायप्रत्यय कर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धासम्भवान्नाप्रमत्तशब्देनात्र ग्रहणं, भगवतः - पूज्यस्य यावच्चक्षुःपक्ष्मापि निपतति – स्पन्दते, इदं च योगस्योपलक्षणं, ततोऽयमर्थः - यावच्चक्षुर्निमेषोन्मेषमात्रोऽपि योगः सम्भवति तावत्सूक्ष्मा - एकसामयिकबन्धत्वेनात्यल्पा सातबन्धनलक्षणा क्रिया भवति, एषा हु: - स्फुटमैर्यापथिकी क्रिया त्रयोदशीति १२१ ॥। ८३४ ॥ ८३५ ।। इदानीं 'आगरिसा सामाईए चरविहेवि एगभवे' इति द्वाविंशत्युत्तरशततमं द्वारमाह सामाइयं चउद्धा सुय १ दंसण २ देस ३ सब ४ भेएहिं । ताण इमे आगरिसा एगभवं पप्प भणिवा ॥ ८३६ ॥ तिन्ह सहस्स पुहुत्तं च सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायवा ॥ ८३७ ॥ 'सामे' त्यादि गाथाद्वयं समो - रागद्वेषयोरपान्तरालवर्ती मध्यस्थः, 'इण गतौ' अयनं अयो गमनमित्यर्थः समस्य अयः समायः - समीभूतस्य सतो मोक्षाध्वनि प्रवृत्तिः, समाय एव सामाकं वियादेराकृतिगणत्वात् स्वार्थिक इकण्प्रत्ययः, एकान्तोपशान्तगमनमिति भावः, तश्चतुर्धा - चतुर्भेदं श्रुतदर्शनदेश सर्वलक्षणैर्भेदैः श्रुतसामकं सम्यक्त्वसामायिकं देशविरतिसामायिकं सर्वविरतिसामायिकं चेत्यर्थः, तेषां च चतुर्णामप्येते - वक्ष्यमाणा आकर्षा एकं भवं उपलक्षणत्वान्नानाभवश्च प्राप्य - आश्रित्य भणितव्याः, तत्र आकर्षणमाकर्षः - प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, ते च द्विधा - एकभविका नानाभविकाश्च ।। ८३६ ।। तत्र प्रथमत एकभविकानाह - 'तिन्हे 'त्यादि, त्रयाणांसम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानामेकभवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो भवति, विरते:- सर्वविरतेस्त्वेकभवे शतपृथक्त्वमाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, एवमेतावन्त उत्कर्षत एकभवे आकर्षा भवन्ति ज्ञातव्याः, परतस्तु प्रतिपातोऽलाभो वा, जघन्यतः पुनश्चतुर्णामपि सामायिकानामेक एवाकर्ष एकस्मिन् भवे भवति, उक्तं चावश्यकचूर्णौ - 'सुयसामाइयं एग'भवे जहनेणं एगम्मि आगरिसे उक्कोसेणं सहस्सपुहुत्तंवारा, एवं सम्मत्तस्सवि, देस विरईए य सव्वविरईए य पुण जहन्त्रेण एकम्मि, उक्कोसेणं सयपुहुत्तंवारा" इति ॥ ८३७ ॥ अथ नानाभवगतान् प्रतिपादयति 1 तिन्ह असंखसहस्सा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायवा ॥ ८३८ ॥ 'तिन्हं' इत्यादि, त्रयाणां - सम्यक्त्वश्रुतदेशविरति सामायिकानां नानाभवेष्वाकर्षाणामुत्कर्षतो भवन्त्यसङ्ख्येयानि सहस्राणि यतस्त्रयाणामप्येकस्मिन् भवे सहस्रपृथक्त्वमाकर्षाणामुक्तं, भवाश्च क्षेत्रपल्योपमासङ्ख्येयभागगतनभः प्रदेशतुल्याः 'संमत्तदसविरया पलियस्सासंखभागमेचा उ ।' [ सम्यक्त्व देशविरताः पल्यस्यासंखभागमात्रा एव ] इति वचनात् ततः सहस्रपृथक्त्वं तैर्गुणितमसङ्ख्येयानि सहस्राणि भवन्ति, सहस्रपृथक्त्वं च नानाभवेष्वाकर्षाणामुत्कर्षतो भवति विरते:- सर्वविरतेः, तस्या हि खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं भवावाष्टौ ततः शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवति, एतावन्तो नानाभवेष्वाकर्षा भवन्ति ज्ञातव्याः, अन्ये पठति — 'दोह सहस्स-' मसंखा' इति, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानन्तरीयकत्वादनुक्तमपि प्रतिपत्तव्यं, सामान्यश्रुतस्य त्वक्षरात्मकस्य नानाभवेष्वाकर्षा अनन्तगुणा इति १२२ ।। ८३८ ।। इदानीं 'सीलंगद्वारससहस्स' त्ति त्रयोविंशत्युत्तरशततमं द्वारमाह सीलंगाण सहस्सा अट्ठारस एत्थ हुंति नियमेणं । भावेणं समणाणं अक्खंडचरित्तजुत्ताणं ॥ ८३९ ॥ जोए ३ करणे ३ सन्ना ४ इंदिय ५ भोमाइ १० समणधम्मे य १० । सीलंगसहस्साणं अट्ठारगस्स निष्पत्ती ॥ ८४० ॥ करणाइँ तिन्नि जोगा मणमाईणि हवंति करणाई । आहाराई 160
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy