________________
सतिपाटकादिपरिग्रहः, अयमाशयः-एकस्यामपि वसतौ यस्यां दिशि संस्तारको मासं यावदास्तीर्णस्तां दिशं मासे पूर्णे परित्यज्यापरस्यां दिशि संस्तारक आस्तरणीयः, एवमपरवसतिसद्भावे मासादनन्तरमपरवसतो सक्रमः करणीयः, एवं च कुर्वतां मासकल्पविहारामावेऽपि यतित्वमविरुद्धमेव, यदवाचि-"पंचसमिया तिगुत्ता उजुत्ता संजमे तवे चरणे । वाससयंपि वसंता मुणिणो आराहगा भणिया ॥ १॥" इत्यादि ।। ७७४ ।। अथैकस्मिन् क्षेत्रे उत्कृष्टमवस्थानकालमानमाह-कम्हिपी'त्यादि, कस्मिंश्चित् क्षेत्रे कृत्वाविधाय आषाढमासे मासकल्पं 'तत्रैव तस्मिन्नेव क्षेत्रे 'स्थितानां कृतवर्षाकालानां यावन्मार्गशीर्षे-मार्गशीर्षविषयाणि त्रिंशदिनानि एष 'सालम्बनानां' पुष्टकारणसेविनां ज्येष्ठ-उत्कृष्टोऽवग्रहः-एकत्रावस्थानलक्षणः पाण्मासिकः-षण्मासप्रमाणो भवति, इदमुक्तं भवति -यत्र उष्णकालस्य चरमो मासकल्पः कृतस्तत्र तथाविधान्यक्षेत्राभावतो वर्षाकालं यदि तिष्ठन्ति वर्षाकाले च व्यतिक्रान्ते यदि मेघो वर्षति ततोऽन्यदिवसदशकं तत्र तिष्ठन्ति तस्मिन्नपि समाप्तिमुपगते यदि पुनर्वर्षति ततो द्वितीयं दिवसदशकं तिष्ठन्ति तस्मिन्नप्यतीते पुनर्वृष्टस्तदा तृतीयमपि दिवसदशकं तत्र तिष्ठन्ति, एवमुत्कर्षतस्त्रीणि दिवसदशकानि वृष्ट्याद्यालम्बनमाश्रित्य स्थितानां षण्मासप्रमाण उत्कृष्टोऽवग्रहो भवति, तद्यथा-एको ग्रीष्मचरममासः चत्वारो वर्षाकालमासाः षष्ठो मार्गशीर्षों दिवसदशकत्रयलक्षण इति ॥ ७७५ ॥ अथ मार्गशीर्षे न वर्षति मार्गाश्च हरितकर्दमाद्यनाकुलास्तत्र किं कर्तव्यमित्याह-अहे'त्यादि, अथाति पादानां-चरणानां विचारोगमनानुकूलता, तत इति शेषः, 'चउपाडिवयंमि'त्ति चतसृणां प्रतिपदां समाहारश्चतुःप्रतिपत्, अत्र च प्रतिपदो मासान्तवर्तिन्यो विवक्षिताः, ततः कार्तिकानन्तरं भवति निर्गमनं-विहार इत्यर्थः, अथ विहारयोग्येऽपि समये न निर्गच्छति तदा तस्य साधोरनिर्गच्छतस्तत: स्थानादारोपणं-प्रायश्चित्तं सूत्रनिर्दिष्ट्र-सूत्रकथितं भवतीति ।। ७७६ ॥ नन्वेकत्र क्षेत्र स्थितानां यतनापराणामपि यतीनां कुलप्रतिबन्धादयो बहवो दोषा एव भवन्ति ततः कथमिदं युक्तमित्याह-एगे'त्यादि, एकस्मिन् क्षेत्रे निवास एकक्षेत्रनिवासः तस्मिन् सति यद्यपि 'कालातिक्रान्तचारिणः' समयभणितकालातिक्रमचारिणो यतयस्तथापि 'हुः स्फुटं 'विशुद्धचरणा' निरतिचारचारित्रास्ते 'येन' यतः कारणात् 'विशुद्धालम्बना' विशुद्धं-शाठ्येनादूषितं वार्धकजङ्खाबलपरिक्षीणताविहारायोग्यक्षेत्रादिकमालम्बनं कारणं येषां ते विशुद्धालम्बना इति ॥ ७७७ ॥ अथ कस्मादालम्बनमन्वेषणीयमित्याह-'सालंबे'त्यादि, आलम्ब्यते-पतद्भिराश्रीयते इत्यालम्बनं, तच्च द्विविधं-द्रव्यतो भावतश्च, तत्र गादौ प्रपतद्भिर्यद् द्रव्यमालब्यते तद् द्रव्यालम्बनं, तदपि द्रव्यं द्विविधं-पुष्टमपुष्टं च, तत्रापुष्टंदुर्बलं कुशवल्वजादि पुष्टं तु दृढं कठोरवल्ल्यादि, भावालम्बनमपि पुष्टापुष्टभेदाद् द्विधा, तत्र पुष्टं वक्ष्यमाणं तीर्थाव्यवच्छित्त्यादि, शठतया स्वमतिमात्रोप्रेक्षितं त्वपुष्टं, ततश्च सह आलम्बनेन वर्तत इति सालम्बनः, असौ पतन्नप्यात्मानं दुर्गमेऽपि-गादौ पुष्टालम्बनावष्टम्भतो धारयति, 'इति' एवमेव सह आलम्बनेन वर्तत इति सालम्बनः एवम्भूतः सन् किमपि नित्यवासादिकं सेवते-भजते इति सालम्बनसेवी 'यतिः साधुः संसारगर्तायां पतन्तमात्मानमशठभावं-मातृस्थानरहितं धारयतीत्येष आलम्बनान्वेषणे गुणः ॥ ७७८ ॥ कानि पुनस्तान्यालम्बनानीत्याह-'काह'मित्यादि, यः कश्चिदेवं चिन्तयति यथा करिष्याम्यहमत्र स्थितोऽच्छित्ति-अव्यवच्छित्ति जिनधर्मस्येति शेषः, राजादेर्जिनशासनावतारणादिमिः, 'अदुवे'ति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशानं दर्शनप्रभावकाणि वा शास्त्राणि, यदिवा तपोलब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु तपस्सु 'उज्जमिस्सं'ति उद्यस्यामि उद्यमं करिष्यामि, 'गणं वा' गच्छं वा 'नीइस यत्ति सप्तम्यास्तृतीयार्थत्वान्नीतिभिः सूत्रोक्तामिः सारयिष्यामि-गुणैः प्रवृद्धं करिष्यामि, स एवं सालम्बनसेवीएतैरनन्तरोदितरालम्बनैर्यतनया नित्यवासमपि प्रतिसेवमानो जिनाज्ञानुल्लानात्समुपैति-प्राप्नोति 'मोक्षं सिद्धिं, तस्मात्तीर्थाव्यवच्छेदादिकमेव यथोक्तं ज्ञानदर्शनचारित्राणां समुदितानामन्यतरस्य वा यद् वृद्धिजनकं तदालम्बनं जिनाज्ञावशादुपादेयं, नान्यत् , अन्यथा हि-"आलंबणाण भरिओ लोओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ॥१॥” इति [अयतितुकामस्य जीवस्य लोक आलम्बनैर्भूतः । यत् यत् प्रेक्षते लोके तत्तद् आलम्बनं करोति ॥ १॥] १०४ ॥ ७७९॥ इदानीं 'जायाजायकप्पत्ति पञ्चोचरशततमं द्वारमाह
जाओ य अजाओ य दुविहो कप्पो य होइ नायचो । एकेकोऽवि य दुविहो समत्तकप्पो य असमत्तो॥ ७८० ॥ गीयत्थ जायकप्पो अगीयओ खलु भवे अजाओ य । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥७८१॥ उउबद्ध वासासुं सत्त समत्तो तदूणगो इयरो। असमत्ताजायाणं
ओहेण न किंचि आहवं ॥ ७८२॥ 'जाओ'इत्यादि गाथात्रयं, द्विविधः खलु कल्प:-समाचारो भवति ज्ञातव्यस्तद्यथा-जातोऽजातश्व, तत्र जाता-निष्पन्नाः श्रुतसम्पदुपेततया लब्धात्मलाभाः साधवः तव्यतिरेकात्कल्पोऽपि जात उच्यते, एतद्विपरीतः पुनरजातः, एकैकोऽपि च द्विधा-समाप्तकल्पोऽसमाप्तकल्पश्च, समाप्तकल्पो नाम परिपूर्णसहायः तद्विपरीतोऽसमाप्तकल्पः ॥ ७८०॥ एतानेव चतुरो जातादीन व्याख्यानयति'गीयत्व इत्यादिगाथाद्वयं, गीतार्थसाधुसम्बन्धित्वाद्गीतार्थो यो विहारः स जातकल्पोऽभिधीयते 'अगीतः खलु' अगीतार्थसाधुसम्बन्धी पुनर्भवेदजात:-अजातकल्पः, तथा द्वितीयगाथावर्तिनः 'उउबद्धे' इत्यस्य पदस्थह सम्बन्धात् 'ऋतुबद्धे' अवर्षासु 'पणगं'ति साधुपञ्चकपरिमाणः समाप्तकल्पो नाम विहारो भवति, 'तदनकः' तस्मात्पश्चात् हीनतरो द्वित्रिचतुराणां साधूनामित्यर्थः कल्पो भवत्यस
151