________________
महावतारोपणकालादारभ्य अहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनं, तत्र तपोदुर्दमो यः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियते ? इति तपःकरणासमर्थो वा ग्लानासहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति ७। तथा प्राणातिपातप्रमुखे-प्राणिवधमृषावादादिकेऽपराधे सङ्कल्प्य कृते पुनव्रतारोपणं-भूयोऽपि व्रतस्थापनं विधातव्यं, अयमर्थः-आकुट्टथा पञ्चेन्द्रियजीववधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु च उत्कृष्टेषु प्रतिसेवितेषु आकुट्टया पुनः पुनः सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्रं भवतीति ८। तथा करादिमिः-मुष्टियष्टिप्रभृतिमिर्घातोमरणनिरपेक्षवया आत्मनः परस्य वा स्वपक्षगतस्य परपक्षगतस्य वा घोरपरिणामतः प्रहरणं तेन प्रदुष्टमना-अतिसलिष्टचित्ताध्यवसायो न व्रतेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात् , उचितं च तपःकर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं, स हि यदा उत्थानाद्यपि कर्तुमशक्तस्तदा अन्यान् प्रार्थयते-आर्या! उत्थातुमिच्छामीत्यादि, ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियत इति ९ । तथा पाराच्चिकं नाम दशमं प्रायश्चित्तमापद्यते स्खलिङ्गिनीनृपभार्यादिसेवामिः, आदिशब्दाल्लिङ्गिघातराजवधादिपरिग्रहः, एतच अव्यक्तलिङ्गधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राहिःस्थितानां सुविपुलं तपः कुर्वतां महासत्त्वानां सूरीणांआचार्याणामेव जघन्यतः षण्मासान उत्कृष्टतो द्वादश वर्षाणि यावद्भवति, ततश्च-अतिचारपारगमनानन्तरं प्रव्राज्यते नान्यथेति १० ॥ ७५१॥७५२॥७५३||७५४॥७५५॥७५६ ॥ अथात्रैव विशेषमाह-'नवर'मित्यादिगाथात्रयं, नवरं-केवलं दशमप्रायश्चित्तापत्तावपि सत्यां नवममेव-अनवस्थाप्यलक्षणं प्रायश्चित्तमध्यापकानां-उपाध्यायानां भवति, अयमर्थ:-येषु येष्वपराधेषु पाराच्चिकमापद्यते तेषु तेष्वपि बहुशः समासेवितेषु उपाध्यायस्यानवस्थाप्यमेव प्रायश्चित्तं भवति, न तु पाराश्चिकं, उपाध्यायस्यानवस्थाप्यपर्यन्तस्यैव प्रायश्चित्तस्य प्रतिपादनात्, एवं सामान्यसाधूनामप्यनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं, तच्चानवस्थाप्यं जघन्यतः षण्मासान यावद्भवति उत्कृष्टतस्तु वर्षमिति, इदं च आशातनानवस्थाप्यमाश्रित्योक्तं, प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि, उक्तं च-"तत्थ आसायणाअणवटुप्पो जहन्नेणं छम्मासा उकोसेणं संवच्छर, पडिसेवणाअणवठ्ठप्पो जहन्नेणं बारस मासा उक्कोसेणं बारस संवच्छयणि"त्ति, तत्र तीर्थकरप्रवचनगणधराद्यधिक्षेपकारी आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी तु प्रतिसेवनानवस्थाप्यः । नन्वेतानि दशापि प्रायश्चित्तानि यावत्तीर्थ तावद्भवन्ति ? उत नेत्याह-दस ता' गाहा, यावश्चतुर्दशपूर्वी प्रथमसंहननी च तावदश प्रायश्चित्तानि अनुषजन्ति-अनुवर्तन्ते, एतौ च चतुर्दशपूर्विप्रथमसंहननिनौ युगपदेव व्यवच्छिन्नौ, तयोश्च व्युच्छिन्नयोरनवस्थाप्यं पाराश्चितं च व्यवच्छिन्नं, ततः परेण-अनवस्थाप्यपाराश्चितव्यवच्छेदादनन्तरमालोचनादि मूलान्तमष्टविधं प्रायश्चित्तं तावदनुवर्तमानं बोद्धव्यं यावद् दुष्प्रसभनामा सूरिः, तस्मिंश्च कालगते तीर्थ चारित्रं च व्यवच्छेदमुपयास्थतीति ९८ ॥ ०५८ ॥ इदानीं 'ओहम्मि पयविभागम्मि सामायारीदुर्गति नवनवतं शततमं द्वारमाह
सामायारी ओहंमि ओहनिज्जुत्तिजंपियं सवं । सा पयविभागसामायारी जा छेयगंथुत्ता ॥ ७९ ॥ समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापः समाचार एव सामाचार्य, भेषजादित्वात् स्वार्थे व्यम् (पा० ५-४-२३) स्त्रीविवक्षायां 'षिद्गौरादिभ्यश्चेति ( पा०४-१-४१) की , 'यस्थे' ( यस्येति च पा० ६-४-१४८) त्यकारलोपः, यस्य हल (पा० ६-४-४९) इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, सा त्रिधा भवति-ओघसामाचारी दशधासामाचारी पदविभागसामाचारी च, तत्र ओघः-सामान्य तद्विषया सामाचारी-सामान्यतः सङ्केपामिधानरूपा सा च ओषनियुक्तिजल्पितं सर्व ज्ञेयं, तत्र हि तिनामोघतः सर्वसमाचारः प्रत्युपेक्षणादिकः कथ्यते इति, तथा सा पदविभागसामाचारी या छेदप्रन्येषुजीतकल्पनिशीथादिषूक्तेति, इह च साम्प्रतकालप्रव्रजितानां तथाविधश्रुतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य ओघसामाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचारामिधानात् तत्रापि विंशतितमात्प्राभृतात् तत्राप्योधप्रामृतप्राभृतात् नियूंढा, पदविभागसामाचार्यपि नवमपूर्वादेव नियूंढेति ९९-१०० ॥ ७५९ ॥ इदानीमेकशततमं 'चकवालसामायारी'त्ति द्वारमाह
इच्छा १ मिच्छा २ तहकारो ३, आवस्सिया य ४ निसीहिया ५। आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंतणा ९॥७६० ॥ उवसंपया य १० काले, सामायारी भवे दसविहा उ । एएसिं तु पयाणं, पत्तेयपरूवणं वोच्छं ॥७६१ ॥ जइ अन्भत्थिल परं कारणजाए करेज से कोई। तत्थ य इच्छाकारो न कप्पइ बलाभिओगो उ १॥७६२॥ संजमजोए अन्भुहियस्स जं किंपि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायचं २ ॥७६३ ॥ कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संयमतवड्गस्स उ अविकप्पेणं तहकारो ३ ॥७६४॥ आवस्सिया विहेया अवस्सगंतबकारणे मुणिणो ४। तम्मि निसीहिया जत्थ सेजठाणाइ आयरइ ५॥ ७६५ ॥ आपुच्छणा उ कजे ६ पुष्धनिसिद्धेण होइ पडिपुच्छा ७ । पुछगहिएण छंदण ८ निमंतणा होअगहिएणं ९॥७६६ ॥ उवसंपया य तिविहा नाणे तह दसणे चरित्ते य १०। एसा हु दसपयारा सामायारी तहऽन्ना य ॥ ७६७ ॥
147