________________
षड्विशतितमी षट्विशिका अधुना षड्विशतितमी षट्त्रिशिकामाह - मूलम् - बावीसपरीसहहियासणेण, चाएण चउदसण्हं च ।
अभितरगंथाणं, छत्तीसगुणो गुरू जयउ ॥२७॥ छाया - द्वाविंशतिपरीषहाधिसहनेन, त्यागेन चतुर्दशानाञ्च ।
__ आभ्यन्तरग्रन्थानां, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२७॥ प्रेमीया वृत्तिः - द्वाविंशतिपरीषहाधिसहनेन - द्वाविंशतः परीषहाणामधिसहनेन, चतुर्दशानां - चतुर्दशसङ्ख्यानां, चः समुच्चये, आभ्यन्तरग्रन्थानां - आभ्यन्तराणां ग्रन्थानां, त्यागेन - परिहारेण, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - 'मार्गाच्यवनार्थं निर्जरार्थञ्च परि-सामस्त्येन सह्यन्त इति परीषहाः' (६८५ तम वृत्तवृत्तिः) इति परीषहाणां व्याख्या कृता प्रवचनसारोद्धारवृत्तौ।
तेच परीषहा द्वाविंशतिः । तद्यथा - १ क्षुत्परीषहः, २ पिपासापरीषहः, ३ शीतपरीषहः, ४ उष्णपरीषहः, ५ दंशमशकपरीषहः, ६ नाग्न्यपरीषहः, ७ अरतिपरीषहः, ८ स्त्रीपरीषहः, ९ चर्यापरीषहः, १० निषद्यापरीषहः, ११ शय्यापरीषहः, १२ आक्रोशपरीषहः, १३ वधपरीषहः, १४ याचनापरीषहः, १५ अलाभपरीषहः, १६ रोगपरीषहः, १७ तृणस्पर्शपरीषहः, १८ मलपरीषहः, १९ सत्कारपुरस्कारपरीषहः, २० प्रज्ञापरीषहः, २१ अज्ञानपरीषहः, २२ दर्शनपरीषहश्च । यदुक्तं उत्तराध्ययनसूत्रद्वितीयाध्ययनतद्वृत्त्योः
‘इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेज्जा।