________________
८२४
एकविधं मिथ्यात्वम् 'आभिग्गहियं अणभिग्गहं च तह अभिणिवेसियं चेव ।
संसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥१॥' (पञ्चसङ्ग्रह १८६) (छाया- आभिग्रहिकमनभिग्रहं च तथा आभिनिवेशिकं चैव ।
सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति ॥१॥) अत्रान्तरश्लोकाः -
मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥२॥ मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः ।
किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥२/३॥' यद्यपि मिथ्यात्वं पञ्चविधं तथाप्यत्र सामान्येन तदेकविधं विवक्षितम् । गुरुरेतन्मिथ्यात्वं सर्वथा त्यजति । एवं षट्त्रिंशद्गुणालङ्कारालङ्कृतो गुरुविराजताम् ॥२५॥
इति चतुर्विंशतितमी षट्विशिका समाप्तिमगमत् ।
+
भणसि मुहेणं सव्वं तत्तं अइसुंदरं तुमं जीव !। जं न कुणसि काऊणं तं मन्ने गरुयकम्मो सि ॥ | હે જીવ! તું મુખથી બધું તત્ત્વ ખૂબ સુંદર રીતે કહે છે, પણ તું તે કરતો નથી તેથી લાગે છે કે તું ભારે કર્મી છે. अज्जं करेमि कल्लं करेमि धम्मुज्जमं तुम भणसि । इय निष्फलवंछाहि समप्पिही जम्मपरिवाडी ॥
આજે ધર્મમાં ઉદ્યમ કરું, કાલે કરું એમ તું કહે છે. આમ નિષ્ફળ ઇચ્છાઓથી જન્મની પરંપરા પૂરી થઈ જશે.