SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ११०२ चतस्रो दुःखशय्याः कामभोगे आसाएइ जाव अभिलसइ दिव्वमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिग्यायमावज्जइ तच्चा दुहसेज्जा।' (छाया- अथापरा तृतीया दुःखशय्या - स मुण्डो भूत्वा यावत् प्रव्रजितः दिव्यमानुष्यकान् कामभोगान् आशयति यावत् अभिलषति दिव्यमानुष्यकान् कामभोगान् आशयन् यावत् अभिलषन् मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते तृतीया दुःखशय्या ।) कण्ठ्यै वेयम् । 'अहावरा चउत्था दुहसेज्जा से णं मुण्डे जाव पव्वइए । तस्स णं एवं भवइ जया णं अहं अगारवासं आवसामि तया णं अहं संवाहणपरिमद्दणगायब्भंङ्गगाउच्छोलणाइं से लभामि जप्पभिइ च णं अहं मुण्डे जाव पव्वइए तप्पभिई च णं अहं संवाहण जाव गाउच्छोलणाइं नो लभामि से णं संवाहणं जाव गाउच्छोलणाइं आसाएइ जाव अभिलसइ से णं संवाहण जाव गाउच्छोलणाइं आसाएमाणे जाव मणं उच्चावयं नियच्छइ विणिग्यायमावज्जइ चउत्था दुहसेज्जा।' (छाया- अथापरा चतुर्थी दुःखशय्या - स मुण्डो यावत् प्रव्रजितः । तस्य एवं भवति यदा अहं अगारवासं आवसामि तदा अहं सम्बाधनपरिमर्दनगात्राभ्यङ्गगात्रक्षालनानि एतानि लभे । यत्प्रभृति अहं मुण्ड: यावत् प्रव्रजितः तत्प्रभृति च अहं सम्बाधन यावत् गात्रक्षालनानि न लभे । स सम्बाधन यावत् गात्रक्षालनानि आशयति यावत् अभिलषति । स सम्बाधन यावत् गात्रक्षालनानि आशयन् यावत् मन उच्चावचं निर्गच्छति विनिर्घातमापद्यते चतुर्थी दुःखशय्या ।) अगारवासो गृहवासः तमावसामि तत्र वर्ते सम्बाधनं शरीरस्यास्थिसुखत्वादिना नैपुण्येन मर्दनविशेषः, परिमर्दनं तु पृष्ठादेर्मेलनमानं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात्, गात्राभ्यङ्गस्तैलादिनाङ्गम्रक्षणं गात्रक्षालनमङ्गधावनमेतानि लभे न कश्चिन्निषेधतीति शेषं कण्ठ्यमिति चतुर्थी । चतस्रश्चतुःसङ्ख्याः चः समुच्चये का इत्याह-सुखदाः शय्याः सुखशय्याः, एता दुःखशय्याविपरीताः प्रायः प्रागिवावगन्तव्याः । यदाह - 'चत्तारि य सुहसिज्जाउ पन्नत्ताउ । तत्थ खलु इमा पढमा सुहसेज्जा, से णं मुण्डे भवित्ता अगाराओ अणगारियं पव्वइए निग्गंथे पावयणे निस्संकिए निक्कंखिए निव्वितिगिच्छे नो भेयसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहइ पत्तियइ
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy