________________
१०८१
ग्रन्थान्तरगतगुरुगुणषट्विशिकाः
बत्तीसजोगसंगहगुणकलिओ ३२ चउप्पयारभावहिं। आयरणा संभासणा वासणा पयट्टणार्हि ४ च (३७) ॥६३७॥ लद्धीणं अडवीसं २८ अद्वैव पभावगाण पुरिसाणं ८ । एवं छत्तीसगुणा गुरूण सययं मुणेयव्वा (३८) ॥६३८॥ गुणतीसपावसुयस्स पसंगवज्ज २९ च सत्त सोहिगुणा ७ । एवं छत्तीसगुणा गुरूण सययं मुणेयव्वा (३९) ॥६३९॥ अभितरिओ छक्कं ६ तीसं ठाणाणि मोहणिज्जस्स ३० । छत्तीसं सूरीगुणा णायव्वा निउणबुद्धीहि (४०) ॥६४०॥ इगतीसं सिद्धगुणा ३१ पणगं नाणाण ५ मित्थ छत्तीसं । सूरिगुणाणं एवं धारेयव्वं सया हियए (४१) ॥६४१॥ दिव्वाइउवसग्गा चउरो ४ सहए सया विसुद्धमणो । बत्तीसं ३२ जीवभेयाणं जाणइ एवं खु छत्तीसं (४२) ॥६४२॥ तह विगहाण चउक्कं ४ बत्तीसं वंदणस्स दोसाओ ३२ । निच्चं चयइ सहावा सूरिगुणा हुँति छत्तीसं (४३) ॥६४३॥ आसायणतित्तीसं ३३ वीरियायारस्स तिगमगृहंतो ३ । एवं सूरिगुणाणं छत्तीसं वणियं सच्चं (४४) ॥६४४॥ पणवीसं भावणाई भाविल्लो २५ पंचमहव्वयाईणं । इक्कारसंगधारी ११ सूरिगुणा हुंति छत्तीसं (४५) ॥६४५॥ तह बारसंगधारी पइण्णदसयं छछेय चउमूलं । नंदी अणुओगधरो अरागदोसेहिं छत्तीसं (४६) ॥६४६॥ नाणम्मि य दंसणम्मि य चरणम्मि तवम्मि तहय वीरियम्मि । करणकारणाणुमइभेएहिं हुंति पण्णरसं १५ ॥६४७॥ दसविहसामायारीकुसलो १० पणसमिय ५ पंचसज्झाओ ५। अपमत्तेग १ गुणेहि कुणइ सया सूरि छत्तीसं (४७) ॥६४८॥