________________
१०३८
त्रिविधो वीर्याचारः (छाया- अनिगूहितबलवीर्यः पराक्रमते यो यथोक्तमुपयुक्तः ।
युनक्ति च यथास्थामं ज्ञातव्यो वीर्याचारः ॥१८७१) वृत्तिः - अधुना वीर्याचारमाह - अनिगूहितबलवीर्यः - अनिर्क्तबाह्याभ्यन्तरसामर्थ्य: सन् पराक्रमते - चेष्टते यो यथोक्तं षट्त्रिशल्लक्षणमाचारमाश्रित्येति वाक्यशेषः, षट्त्रिशद्विधत्वं चाचारस्य ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात्तपआचारस्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च - प्रवर्त्तयति च यथोक्तं षट्त्रिशल्लक्षणमाचारमिति सामर्थ्याद् गम्यते, यथास्थामं - यथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचार: आचाराचारवतोः कथञ्चिदव्यतिरेकादिति गाथार्थः ।'
स वीर्याचारस्त्रिविधः । तद्यथा - १ मानसिको वीर्याचारः, २ वाचिको वीर्याचारः, ३ कायिकश्च वीर्याचारः ।
गुरुरेनं त्रिविधं वीर्याचारं न निगहते । स सर्वाचारेषु स्वीयसर्वसामर्थ्येन प्रवर्त्तते, न तु प्रमाद्यति । एवं षट्त्रिंशद्गुणोपेतो गुरुः स्वपरविशुद्धिं करोतु ॥३६॥
इति पञ्चत्रिंशत्तमी षट्त्रिंशिका सम्पूर्णतामगमत् ।
+
न वि तं सत्थं व विसं व, दुप्पउत्तु व्व कुणइ वेयालो । जं कुणइ भावसलं, अणुद्धियं सव्वदुहमूलं ॥
શસ્ત્ર, વિષ કે ખરાબ રીતે પ્રયોગ કરાયેલ વેતાલ તે નુકસાન નથી કરતા જે નુકસાન બધા દુઃખના મૂળ સમાન, ઉદ્ધાર નહીં કરાયેલ, ભાવશલ્ય કરે છે. निच्छइ य सारणाई, सारिज्जंतो अ कुप्पइ स पावो । उवएस पि न अरिहइ, दूरे सीसत्तणं तस्स ॥
જે શિષ્ય સારણા વગેરેને ઇચ્છતો નથી, સારણા કરવા પર જે પાપી ગુસ્સે થઈ જાય છે, તે ઉપદેશને પણ અયોગ્ય છે, તેનું શિષ્યપણું તો દૂર રહ્યું. अप्पा सुगई साहइ, सुपउत्तो दुग्गइं च दुपउत्तो। तुट्ठो रुट्ठो अपरो, न साहओ सुगईकुगईणं ॥
સારા ઉપયોગવાળો આત્મા સદ્ગતિને સાધે છે અને ખરાબ ઉપયોગવાળો આત્મા દુર્ગતિને સાધે છે. ખુશ થયેલ કે ગુસ્સે થયેલ બીજુ કોઈ સદ્ગતિ કે દુર્ગતિમાં સહાયક નથી.