________________
१००२
द्वात्रिंशद्विधा वन्दनदोषाः
(छाया
किकम्प करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विरार्हितो ॥१२१२॥
• कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी । द्वात्रिंशदन्यतरत् साधुः स्थानं विराधयन् ॥१२१२ | M
वृत्ति: - कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ १२१२॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाह -
बत्तीसदोसपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवासं वा ॥१२१३॥ (छाया - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरूणां । स प्राप्नोति निर्वाणं अचिरेण विमानवासं वा ॥ १२१३ ॥ )
व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ॥१२१३॥'
द्वात्रिंशद्वन्दनदोषाणां स्वरूपमेवं प्रतिपादितं प्रवचनसारोद्धारे तद्वृत्तौ च
'आयरकरणं आढा तव्विवरीयं अणाढियं होइ । दव्वे भावे थद्धो चउभंगो दव्वओ भइओ ॥ १५५ ॥
पव्विद्धमणुवयारं जं अपितोऽणिजंतिओ होइ । जत्थ व तत्थ व उज्झइ कियकिच्चोवक्खरं चेव ॥ १५६ ॥
संपिंडिए व वंदइ परिपिंडियवयणकरणओ वावि । टोलोव्व उप्फिडतो ओस्सक्कहिसक्कणे कुणइ ॥१५७॥ उवगरणे हत्थंमि व घेत्तु निवेसेइ अंकुसं बिंति । ठिउविट्ठरिंगणं जं तं कच्छवरिंगियं जाण ॥ १५८ ॥
उर्द्वितनिवेसिंतो उव्वत्तइ मच्छउव्व जलमज्झे । वंदिउकामो वऽन्नं झसो व परियत्तए तुरियं ॥१५९॥
अप्पपरपत्तिएणं मणप्पओसो य वेइयापणगं । तंजावर १ जाणुहिट्ठाओ २ जाणुबाहिं ३ वा ॥१६०॥