SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १००२ द्वात्रिंशद्विधा वन्दनदोषाः (छाया किकम्प करितो न होइ किइकम्मनिज्जराभागी । बत्तीसामन्नयरं साहू ठाणं विरार्हितो ॥१२१२॥ • कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी । द्वात्रिंशदन्यतरत् साधुः स्थानं विराधयन् ॥१२१२ | M वृत्ति: - कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ १२१२॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाह - बत्तीसदोसपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवासं वा ॥१२१३॥ (छाया - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते गुरूणां । स प्राप्नोति निर्वाणं अचिरेण विमानवासं वा ॥ १२१३ ॥ ) व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति गाथार्थः ॥१२१३॥' द्वात्रिंशद्वन्दनदोषाणां स्वरूपमेवं प्रतिपादितं प्रवचनसारोद्धारे तद्वृत्तौ च 'आयरकरणं आढा तव्विवरीयं अणाढियं होइ । दव्वे भावे थद्धो चउभंगो दव्वओ भइओ ॥ १५५ ॥ पव्विद्धमणुवयारं जं अपितोऽणिजंतिओ होइ । जत्थ व तत्थ व उज्झइ कियकिच्चोवक्खरं चेव ॥ १५६ ॥ संपिंडिए व वंदइ परिपिंडियवयणकरणओ वावि । टोलोव्व उप्फिडतो ओस्सक्कहिसक्कणे कुणइ ॥१५७॥ उवगरणे हत्थंमि व घेत्तु निवेसेइ अंकुसं बिंति । ठिउविट्ठरिंगणं जं तं कच्छवरिंगियं जाण ॥ १५८ ॥ उर्द्वितनिवेसिंतो उव्वत्तइ मच्छउव्व जलमज्झे । वंदिउकामो वऽन्नं झसो व परियत्तए तुरियं ॥१५९॥ अप्पपरपत्तिएणं मणप्पओसो य वेइयापणगं । तंजावर १ जाणुहिट्ठाओ २ जाणुबाहिं ३ वा ॥१६०॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy