________________
८१२
दशविधा एषणादोषाः ___ अवचूर्णिः - तत्र शङ्कितं सम्भाविताधाकर्मादिदोषं भक्तादि १ प्रक्षितं-आरूक्षितं २ निक्षिप्तं-न्यस्तं सच्चित्तादिषु ३ पिहितं-स्थगितं ४ संहृतं-तस्मादन्यत्र क्षिप्तं ५ दायकोबालादिः ६ उन्मिश्रं-मिश्रीकृतं सचित्तयुक्तं ७ अपरिणतं-अप्रासुकादि कालहीनं ८ लिप्तं खरण्टितं ९ छदितं-परिशाटितम् १०, एते एषणादोषाः-पिण्डग्रहणदूषणानि दश भवेयुरिति गाथार्थः ॥ यदाहुः ‘सोलस उग्गमदोसे'त्यादि ॥७९॥ ....
दोसा संकाइ संकिय मक्खियं महुदगाइसंसिटुं। तसथावरेसु ठवियं अचित्तमवि होइ निक्खित्तं ॥१२॥ पिहियं सचित्तथगियं साहरियं भायणट्ठियमजोगं । निक्खिविऊण सचित्ते वियड जं तेण पत्तेण ॥१३॥ दायगयं जं दिन्नं निगडिय-कंपंत-पाउठिएहि । बालथविरंधपंडगमत्तकुणिखंजजरिएहि ॥१४॥ खंडगपीसगलोढगपिंजगकत्तगविलोडगाईहिं । वेलामासवईए सबालवच्छाइ इत्थीए ॥१५॥ खंडाइकणाइजुयं उम्मिस्सं परिणयं न जं फासुं। महुमाइविलित्तेणं कराइणा देइ तं लित्तं ॥१६॥ छडुंतेण य दिन्नं छड्डियमिय हुँति दोस बायाला ।
गिहिजइउभयप्पभवा उग्गममाई तहा कमसो ॥१७॥ (छाया- दोषाः शङ्कायां शङ्कितं म्रक्षितं मधूदकादिसंसृष्टम् ।
त्रसस्थावरेषु स्थापितं, अचित्तमपि भवति निक्षिप्तम् ॥९२।। पिहितं सचित्तस्थगितं, संहृतं भाजनस्थितमयोग्यम् । निक्षिप्य सचित्ते वितरति, यत् तेन पात्रेण ॥१३॥ दायकगतं यद् दत्तं निगडितकम्पमानपादुकास्थितैः । बालस्थविरान्धपण्डकमत्तकुब्जखञ्जज्वरितैः ॥९४॥ खण्डकपिसकलोढकपिञ्जककर्त्तकविलोडकादिभिः । वेलामासवत्या सबालवत्सया स्त्रिया ॥९५॥