SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ९५८ तथा वार्तिकं च, इत्यनेन भेदेन सप्तविधाः शोधिगुणाः 'दिव्वाईण सरूवं अंगविवज्जाण होंति सत्तण्हं । सुतं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ॥ १ ॥ अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विन्नेया । वक्खाणं अपरिमियं इयमेव य वत्तियं जाण ॥२॥ (छाया - दिव्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥१॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव च वार्त्तिकं जानीहि ॥२॥ ) पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थं 'ति वास्तुविद्या 'आउं'ति वैद्यकं, शेषं प्रकटार्थम् ॥' गुरुरेतान्येकोनत्रिंशद्विधानि पापश्रुतानि सर्वथा वर्जयति । शोधेः- प्रायश्चित्तस्य गुणा इति शोधिगुणाः । ते सप्तविधाः । तद्यथा १ लघुता, २ आह्लादजननं, ३ आत्मपरनिवृत्तिः, ४ आर्जवशुद्धी, ५ दुष्करकरणं, ६ विनयः, ७ निःशल्यत्वञ्च । यदवाचि संवेगरङ्गशालायाम् - 'आलोयणाअदाणे, दोसा इइ वन्निया समासेणं । वोच्छामि अओ उड्डुं, जे उ गुणा होंति दाणम्मि ॥४९९०॥ लहुया ल्हाईजणणं, अप्पपरनियत्ति अज्जवं सोही । दुक्करकरणं विणयो, निस्सल्लत्तं ८ च सोहिगुणा ॥४९९१ ॥ इह कम्मचओ भारो, भंजइ जीवे स जेण अच्चत्थं । भग्गा य तेण सिवगड़-गमणम्मि ण पच्चला होंति ॥ ४९९२ ॥ वियडंतस्स उ दोसे, असंकिलिट्ठस्स सुद्धभावस्स । सो परिहाइ बहुसो, पुव्वचिओ कम्मगुरुभारो ॥४९९३॥ - तह भावओ य गुरुई, चारित्तगुणे पडुच्च जीवाणं । सिवगतिकारणभूआ, जायइ परमत्थओ लहुया ॥४९९४॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy