________________
अष्टाविंशतिर्लब्धयः
अक्खीणमहाणसिया भिक्खं जेणाणियं पुणो तेणं । परिभुक्तं चि खिज्जइ बहुएहिवि न उण अन्नेहिं ॥ १५०४ ॥ भवसिद्धियपुरिसाणं एयाओ हुंति भणियलद्धीओ । भवसिद्धियमहिलाणवि जत्तिय जायंति तं वोच्छं ॥१५०५ ॥ अरहंतचक्किकेसवबलसंभिन्ने य चारणे पुव्वा । गणहरपुलायआहारगं च न हु भवियमहिलाणं ॥१५०६ ॥ अभवियपुरिसाणं पुण दस पुव्विल्लाउ केवलित्तं च । उज्जुमई विलमई तेरस एयाउ न हु हुंति ॥ १५०७॥
अभवियमहिलापि हु एयाओ हुंति भणियलद्धीओ । महुखीरासवलद्धीवि नेय सेसा उ अविरुद्धा ॥ १५०८ ॥
(छाया- आमर्थौषधिः १ विप्रुडौषधिः २ खेलौषधिः ३ जल्लौषधिः ४ । सर्वौषधिः ५ सम्भिन्नः ६ अवधिः ७ ऋजु ८ विपुलमतिलब्धी ९ ॥१४९२॥ चारणः १० आशीविषं ११ केवलिकः १२ गणधारिणश्च १३ पूर्वधराः १४ । अर्हन् १५ चक्रवर्त्ती १६ बलदेवाः १७ वासुदेवाश्च १८ ॥१४९३॥ क्षीरमधुसर्पिराश्रवः १९ कोष्ठकबुद्धिः २० पदानुसारी २१ च । तथा बीजबुद्धिः २२ तेज २३ आहारकः २४ शीतलेश्या २५ च ॥ १४९४॥ वैक्रियदेहलब्धिः २६ अक्षीणमहानसी २७ पुलाका २८ च । परिणामतपोवशेन एवमादयो भवन्ति लब्धयः ॥१४९५ ॥
संस्पर्शनमामर्शः मूत्रपुरीषयोः विप्रुषो वापि (वयवा) । अन्ये विडिति विष्टा प इति प्रश्रवणम् ॥१४९६॥ एतौ अन्ये च बहवो येषां सर्वेऽपि सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदौषधिप्राप्ताः ॥१४९७॥
९१७
यः शृणोति सर्वतो जानाति सर्वविषयान् तु सर्व श्रोतोभिः । शृणोति बहुकानपि शब्दान् भिन्नान् सम्भिन्नश्रोताः सः ॥१४९८॥