________________
७५७
सप्तदशविधः संयमः
एसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ॥१५॥ एसो उविक्खगो हू अव्वावारे जहा विणस्संतं । किं एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ॥१६॥ वावारुविक्ख तहिं संभोइय सीयमाण चोएइ । चोएई इयरं पिहु पावयणीअम्मि कज्जम्मि ॥१७॥ अव्वावारउवेक्खा णवि चोएइ गिहिं तु सीअंतं । कम्मेसु बहुविहेसुं संजम एसो उवेक्खाए ॥१८॥ पडिसागरिए अपमज्जिएसु पाएसु संजमो होइ । ते चेव पमज्जंते असागरिएँ संजमो होइ ॥१९॥ पाणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तमाई जं वा अइरित्त होज्जाहि ॥२०॥ तं पटुिप्पविहीए अवहट्टं संजमो भवे एसो । अकुसलमणवइरोहो कुसलाण उदीरणं चेव ॥२१॥ जुयलं मणवइसंजम एसो काए पुण जं अवस्सकज्जम्मि । गमणागमणं भवइ तं उवउत्तो कुणइ सम्मं ॥२२॥ तव्वज्जं कुम्मस्स व सुसमाहियपाणिपायकायस्स ।
हवइ य काइयसंजम चिटुंतस्सेव साहुस्स ॥२३॥ (छाया- पृथ्व्यादीनां यावच्च पञ्चेन्द्रियाणां संयमो भवेत्तेषाम् ।
सङ्घट्टनादि न करोति त्रिविधेन करणयोगेन ॥१॥ अजीवेषु येषु गृहीतेषु असंयमो भणित इह । यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥२॥ गण्डी कच्छपी मुष्टिः सम्पुटफलकं तथा सृपाटिका च । एतत्पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥३॥ बाहल्यपृथुत्वाभ्यां गण्डीपुस्तकं तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु ज्ञातव्यम् ॥४॥