________________
षोडश उत्पादनादोषाः
तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणम् अध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकः तद्योगाद्भक्ताद्यप्यध्यवपूरकः, षोडश उद्गमदोषाः ॥९२॥ ॥९३॥'
-
उत्पादनमुत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं, तद्विषया दोषा इत्युत्पादनादोषाः । ते षोडश । तद्यथा १ धात्रीपिण्डः, २ दूतीपिण्डः, ३ निमित्तपिण्डः, ४ आजीवपिण्डः, ५ वनीपकपिण्डः, ६ चिकित्सापिण्डः, ७ क्रोधपिण्डः, ८ मानपिण्डः, ९ मायापिण्डः, १० लोभपिण्डः, ११ पूर्वपश्चात्संस्तवपिण्डः, १२ विद्यापिण्डः, १३ मन्त्रपिण्डः, १४ चूर्णपिण्डः, १५ योगपिण्डः, १६ मूलकर्मपिण्डश्च । यदवाचि जिनवल्लभगणिदृब्धपिण्डविशुद्धौ चन्द्रसूरिकृततद्वृत्तौ
च
'अथ तानेव प्रस्तावितोत्पादनादोषान् नामतः सङ्ख्यातश्च गाथाद्वयेनाह -
-
धाइ दुइनिमित्ते, आजीववणीमगे तिगिच्छाय । कोहे माणे माया लोभे अ हवंति दस एए ॥ ५८ ॥
पुवि पच्छा संथव विज्जा, मंते य चुन्नजोगे य । उपायणाए दोसा, सोलसमे मूलकम्मे य ॥५९॥
(छाया - धात्री दूती निमित्तं, आजीवः वनीपकः चिकित्सा च । क्रोधः मानः माया लोभश्च भवन्ति दश एते ॥५८॥
७४१
पूर्वं पश्चात् संस्तवः विद्या, मन्त्रश्च चूर्णः योगश्च । उत्पादनायां दोषाः, षोडशः मूलकर्म च ॥५९॥ )
वृत्तिः - धात्री बालपालिका स्त्री । इह च धात्रीति निर्देशेऽपि दोषशब्दसामानाधिकरण्यात् सूचनाच्च धात्रीत्वकरणमिति दृश्यं । एवं यथासम्भवमन्यत्रापि |१| तथा दूती परस्परसन्दिष्टार्थकथिका स्त्री, दूतीत्वकरणमित्यर्थः |२| 'निमित्ते 'त्ति निमित्तकरणमतीताद्यर्थसूचनं ।३। तथा आजीवो जात्यादीनां गृहस्थात्मसमानां कथनादिना आजीवनं ॥४॥ 'वणीमगे 'त्ति वनीपकत्वकरणं । तत्र वनुते दायकाभिमतेषु श्रवणादिष्वात्मनो भक्तस्य दर्शनात् पिण्डं याचते उत्पादयतीत्यर्थः । वनयति वा पिण्डार्थमात्मानं दायकाभिमतेषु श्रमणादिषु सम्भक्तं दर्शयतीति निरुक्तिवशाद्वनीपकः । यद्वा वनीं दायकाभिमतजनप्रशंसोपायतो लब्धार्थरूपां पाति पालयतीति वनीपः । स एव वनीपकः । तस्य भावस्तत्त्वं