________________
द्वादश भिक्षुप्रतिमाः
एकैकं तावत् तपः करोति यथा तेन क्रियमाणेन । हानिः न भवति यदापि भवति षण्मासोपसर्गः ॥२॥)
सत्त्वतुलना तु पञ्चभिः प्रतिमाभिर्भवति, कायोत्सर्गैरित्यर्थः, ताश्चैवं 'पढमा उवस्सयंमी बीया बाहिं तइय चउक्कंमि । सुण्णहरम्मि उत्थी तह पंचमिया मसाणंमि ॥१३९५ ॥
(छाया - प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमिका श्मशाने ॥१३९५॥
आसुं थोवं थोवं पुव्वपवत्तं जिणेइ सो निद्दं ।
मूसगफासाइ तहा भयं च सहसुब्भवं अजियं ॥ १३९६ ॥ ' (पञ्चवस्तुकः )
आशु स्तोकां स्तोकां पूर्वप्रवृत्तां जयति स निद्रां । मूषकस्पर्शादि तथा भयं च सहसोद्भवं अजितम् ॥१३९६॥) सूत्रतुलना तु यत् सूत्राण्यतिपरिचितानि करोति, उक्तं च
-
-
(छाया - अथ सूत्रभावनां स एकाग्रमना अनाकुलो भगवान् ।
कालपरिमाणहेतोः स्वभ्यस्तां सर्वथा करोति ॥१३९८॥
'अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सब्भत्थं सव्वहा कुणइ ॥१३९८ ॥ मेहाइच्छन्नेसुं उभओ कालमहव उवसग्गे ।
हाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥' (पञ्चवस्तुकः )
मेघादिच्छन्नेषु उभयकालमथवा उपसर्गे ।
प्रेक्षादौ भिक्षापथयोः जानाति कालं विना छायाम् ॥१४०१॥)
एकत्वतुलना त्वेवं
६४९
'एगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा ।
भावेइ णिम्ममत्तो तत्तं हिययंमि काऊणं ॥ १४०२ ॥
एगो आया संजोगियं तु सेसं इमस्स पाएणं ।
दुक्खनिमित्तं सव्वं हिओ य मज्झत्थभावो सो ॥१४०३॥' (पञ्चवस्तुकः)