SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ द्वादश भिक्षुप्रतिमाः एकैकं तावत् तपः करोति यथा तेन क्रियमाणेन । हानिः न भवति यदापि भवति षण्मासोपसर्गः ॥२॥) सत्त्वतुलना तु पञ्चभिः प्रतिमाभिर्भवति, कायोत्सर्गैरित्यर्थः, ताश्चैवं 'पढमा उवस्सयंमी बीया बाहिं तइय चउक्कंमि । सुण्णहरम्मि उत्थी तह पंचमिया मसाणंमि ॥१३९५ ॥ (छाया - प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पञ्चमिका श्मशाने ॥१३९५॥ आसुं थोवं थोवं पुव्वपवत्तं जिणेइ सो निद्दं । मूसगफासाइ तहा भयं च सहसुब्भवं अजियं ॥ १३९६ ॥ ' (पञ्चवस्तुकः ) आशु स्तोकां स्तोकां पूर्वप्रवृत्तां जयति स निद्रां । मूषकस्पर्शादि तथा भयं च सहसोद्भवं अजितम् ॥१३९६॥) सूत्रतुलना तु यत् सूत्राण्यतिपरिचितानि करोति, उक्तं च - - (छाया - अथ सूत्रभावनां स एकाग्रमना अनाकुलो भगवान् । कालपरिमाणहेतोः स्वभ्यस्तां सर्वथा करोति ॥१३९८॥ 'अह सुत्तभावणं सो एगग्गमणो अणाउलो भयवं । कालपरिमाणहेउं सब्भत्थं सव्वहा कुणइ ॥१३९८ ॥ मेहाइच्छन्नेसुं उभओ कालमहव उवसग्गे । हाइ भिक्खपंथे जाणइ कालं विणा छायं ॥१४०१॥' (पञ्चवस्तुकः ) मेघादिच्छन्नेषु उभयकालमथवा उपसर्गे । प्रेक्षादौ भिक्षापथयोः जानाति कालं विना छायाम् ॥१४०१॥) एकत्वतुलना त्वेवं ६४९ 'एगत्तभावणं तह गुरुमाइसु दिट्ठिमाइपरिहारा । भावेइ णिम्ममत्तो तत्तं हिययंमि काऊणं ॥ १४०२ ॥ एगो आया संजोगियं तु सेसं इमस्स पाएणं । दुक्खनिमित्तं सव्वं हिओ य मज्झत्थभावो सो ॥१४०३॥' (पञ्चवस्तुकः)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy