SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ६०६ त्रयोदश क्रियास्थानानि नवि कोइ य किंचि भणइ तहवि हु हियएण दुम्मणो किंचि । तस्सऽज्झत्थी सीसइ चउरो ठाणा इमे तस्स ॥८२७॥ कोहो माणो माया लोभो अज्झत्थिकिरियाए चेव ८ । जोजाइमाई अविहेणं तु माणेणं ॥८२८ ॥ मत्तो हीलेइ परं खिसइ परिभवइ माणावच्चेया ९ । माइपिइनायगाईण जो पुण अप्पेवि अवराहे ॥८२९ ॥ तिव्वं दंडं कुणई दहणंकणबंधताडणाईयं । तम्मित्तदोसवित्ती किरियाठाणं भवे दसमं १० ॥ ८३०॥ गारसमं माया अन्नं हिययंमि अन्नं वायाए । अन्नं आयरई वा सकम्मणा गूढसामत्थो ||८३१॥ मायावती एसा ११ एत्तो पुण लोहवत्तिया इणमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥८३२॥ तह इत्थीकामेसुं गिद्धो अप्पाणयं च रक्खंतो । अन्नेसिं सत्ताणं वहबंधणमारणे कुणइ ॥ ८३३ ॥ सेह लोहवत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥८३४॥ सयतं अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवड़ ता सुहुमा हू इरियावहिया किरिय एसा १३ ॥८३५ ॥ (छाया - अर्था १ अनर्था २ हिंसा ३ कस्मात् ४ दृष्टिश्च ५ मृषा ६ अदत्तं च ७ । अध्यात्मं ८ मानः ९ अमित्र: १० माया ११ लोभः १२ इर्यापथिका १३ ||८१८॥ त्रसस्थावरभूतैः यो दण्डं निसृजति तु कार्येण । आत्मपरयोर्वा अर्थाय अर्थदण्डं तं ब्रुवन्ति १ ॥८१९॥ यः पुनः सरयदिकं स्थावरकायं च वनलतादिकं । मारयति छित्त्वा वा त्यजति स अनर्थाय २ ॥८२०॥ अहिआदिवैरिणो वा हिंसितवान् हिनस्ति वा हिंसिष्यति । यो दण्डं आरभते हिंसादण्डो भवति एषः ३ ॥८२१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy