________________
६०६
त्रयोदश क्रियास्थानानि
नवि कोइ य किंचि भणइ तहवि हु हियएण दुम्मणो किंचि । तस्सऽज्झत्थी सीसइ चउरो ठाणा इमे तस्स ॥८२७॥ कोहो माणो माया लोभो अज्झत्थिकिरियाए चेव ८ । जोजाइमाई अविहेणं तु माणेणं ॥८२८ ॥ मत्तो हीलेइ परं खिसइ परिभवइ माणावच्चेया ९ । माइपिइनायगाईण जो पुण अप्पेवि अवराहे ॥८२९ ॥ तिव्वं दंडं कुणई दहणंकणबंधताडणाईयं । तम्मित्तदोसवित्ती किरियाठाणं भवे दसमं १० ॥ ८३०॥
गारसमं माया अन्नं हिययंमि अन्नं वायाए । अन्नं आयरई वा सकम्मणा गूढसामत्थो ||८३१॥ मायावती एसा ११ एत्तो पुण लोहवत्तिया इणमो । सावज्जारंभपरिग्गहेसु सत्तो महंतेसु ॥८३२॥ तह इत्थीकामेसुं गिद्धो अप्पाणयं च रक्खंतो । अन्नेसिं सत्ताणं वहबंधणमारणे कुणइ ॥ ८३३ ॥ सेह लोहवत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥८३४॥
सयतं अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि । निवड़ ता सुहुमा हू इरियावहिया किरिय एसा १३ ॥८३५ ॥
(छाया - अर्था १ अनर्था २ हिंसा ३ कस्मात् ४ दृष्टिश्च ५ मृषा ६ अदत्तं च ७ । अध्यात्मं ८ मानः ९ अमित्र: १० माया ११ लोभः १२ इर्यापथिका १३ ||८१८॥
त्रसस्थावरभूतैः यो दण्डं निसृजति तु कार्येण । आत्मपरयोर्वा अर्थाय अर्थदण्डं तं ब्रुवन्ति १ ॥८१९॥
यः पुनः सरयदिकं स्थावरकायं च वनलतादिकं । मारयति छित्त्वा वा त्यजति स अनर्थाय २ ॥८२०॥
अहिआदिवैरिणो वा हिंसितवान् हिनस्ति वा हिंसिष्यति । यो दण्डं आरभते हिंसादण्डो भवति एषः ३ ॥८२१॥