________________
६०४
द्वादश श्रावकव्रतानि अन्नया पुण अनियमो दाउं वा पारेइ पारिए वा देइ त्ति । तम्हा पुव्वं साहूणं दाउं पच्छा पारेयव्वं । कहं ? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं णिमंतेइ भिक्खं गेण्हह त्ति । साहूणं का पडिवत्ती? ताहे अन्नो पडलयं अन्नो मुहणंतगं अन्नो भायणं पडिलेहेइ, मा अंतराइयदोसा ठवणा दोसो य भविस्सन्ति । सो जइ पढमाए पोरिसीए णिमंतेइ अत्थि णमोक्कारसहियाइत्ता तो गच्छइ, अह नत्थि न गच्छइ । तं ठवियव्वं होइ । जइ घणं लगेज्जा ताहे गेण्हइ संविक्काविज्जइ जो व उग्घाडाए पोरसीए पारेइ पारणाइत्तो अन्नो वा तस्स दिज्जइ । सामन्नेणं नाए कहिए पच्छा तेण सावगेण समं गम्मइ संघाडगो वच्चइ । एगो न वट्टइ पट्ठवेउं । साहू पुरओ सावगो मग्गओ घरं णेऊण आसणेण उवणिमंतिज्जइ । जइ णिविट्ठो लट्ठयं, अह ण णिविसति तहा वि विणओ पयत्तो । ताहे भत्तपाणं देइ सयं चेव, अहवा भाणं धरेइ भज्जा से देइ, अहव ठिओ अच्छइ जहा दिन्नं साहुवि सावसेसं दव्वं गेण्हइ । पच्छाकम्मपरिहरणट्ठा, दाउं वंदिऊण विसज्जेइ विसज्जित्ता अणुगच्छइ, पच्छा सयं भुंजइ जं तं किर साहुण ण दिन्नं तं सावगेण न भोत्तव्वं । जइ पुण साहू णत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो विसुद्धभावेण चिंतियव्वं साहुणो जइ होंता नाम नित्थारिओ होतो विभासा ॥३२६॥
(छाया- अत्र सामाचारी - श्रावकेन पौषधं पारयता नियमात् साधुभ्योऽदत्त्वा न पारयितव्यं दत्त्वा पारयितव्यम् । अन्यदा पुनरनियमो दत्त्वा वा पारयति पारिते वा ददाति इति तस्मात् पूर्वं साधुभ्यो दत्त्वा पश्चात् पारयितव्यम् । कथं ? यदा देशकालः तदा आत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयति भिक्षां गृह्णीत इति । साधुनां का प्रतिपत्तिः ? तदा अन्यः पटलकं अन्य मुखानन्तकं अन्यो भाजनं प्रतिलिखति, मा अन्तरायदोषा स्थापनादोषश्च भविष्यति । स यदि प्रथमायां पोरुष्यां निमन्त्रयति अस्ति नमस्कारसहितवान् ततो गच्छति, अथ नास्ति न गच्छति, तत् स्थापयितव्यं भवति । यदि घनं लगेत् तर्हि गृह्णाति एकान्ते स्थापयति यो वा उद्घाटयां पौरुष्यां पारयति पारणावान् अन्यो वा तस्य दीयते सामान्येन ज्ञाते कथिते पश्चात् तेन श्रावकेन समं गम्यते सङ्घाटको व्रजति । एको न वर्तते प्रस्थापयितुम् । साधुः पुरतः श्रावको मार्गतः गृहं नीत्वा आसनेन उपनिमन्त्र्यते । यदि निविष्टो सुन्दरं अथ न निविशति तथापि विनयः प्रयुक्तः तदा भक्तपाने ददाति स्वयमेव, अथवा भाजनं धारयति भार्या तस्मै ददाति, अथवा स्थितः तिष्ठति यथा दत्तं साधुरपि सावशेषं द्रव्यं गृह्णाति पश्चात्कर्म परिहरणार्थ, दत्त्वा वन्दित्वा विसृजति विसृज्य अनुगच्छति, पश्चात् स्वयं भुङ्क्ते यत् तत् किल साधुभ्यो न दत्तं तत् श्रावकेन न भोक्तव्यम् । यदि पुनः