________________
५१२
दशविधा प्रतिसेवा ___ 'अपत्तिषु च' अस्य व्याख्या 'द्रव्यादिः' पश्चार्द्धम् । द्रव्यादिः आदिशब्दात् क्षेत्रकालभावा गृह्यन्ते । द्रव्यतः प्रासुकं द्रव्यं न लभ्यते, क्षेत्रत अध्वप्रतिपन्नानां आपत्तिः, कालतो दुर्भिक्षादिषु आपत्तिः, भावतः पुनः ग्लानस्य आपत्तिः । अत्र येन एतया चतुर्विधया आपत्त्या प्रतिसेवते तेन एषा शुद्धा प्रतिसेवना, अयतनया पुनस्तन्निष्पन्नमिति । 'आपत्तिषु' इति द्वारं गतम् ॥४७९॥) "तितिणे" त्ति अस्य व्याख्या -
दव्वे य भाव तितिण, भयमभियोगेण सीहमादी वा।
कोहादी तु पदोसो, वीमंसा सेहमादीणं ॥४८०॥ चर्णिः - पातो तितिणो दुविहो - दव्वे भावे य दव्वे तेंबरुयं दारुयं अग्गिमाहियं तिडितिडे त्ति, भावे आहारातिसु अलब्भमाणेसु तिडितिडे त्ति, असरिसे वा दव्वे लद्धे तिडितिडे त्ति । तितिणियत्तं दप्पेण करेमाणस्स पच्छित्तं, कारणे वइयाइसु सुद्धो । तितिणे त्ति गतं ।
"भए" त्ति अस्य व्याख्या - 'भयमभियोगेण सीहमादी वा' द्वितीयपादः । “अभियोगो" णाम केणइ रायादिणा अभिउत्तो पंथं दंसेहि, तद्भया दर्शयति । सीहभयाद्वा वृक्षमारूढ, एत्थ सुद्धो । अणाणुतापित्तेण पच्छित्तं भवति ।
"पदोसा" य त्ति अस्य व्याख्या - 'कोहादी उ पदोसो' तृतीयः पादः । कोहादिएण कसाएण पदोसेण पडिसेवमाणस्स असुद्धो भवति । मूलं से पच्छित्तं कसायणिप्फण्णं वा । पदोसे त्ति गत्तं ।
"वीमसे" त्ति अस्य व्याख्या - 'वीमंसा सेहमादीणं' ति चतुर्थः पादः । वीमंसा परीक्षा । सेहं परिक्खमाणेण सच्चित्तगमणादिकिरिया कया होज्ज, किं सद्दहति ण सद्दहति त्ति सुद्धो ॥४८०॥' (छाया - तितिणे इति अस्य व्याख्या -
द्रव्ये च भावे तितिणः, भयमभियोगेन सिंहादिर्वा । क्रोधादिस्तु प्रद्वेषः, विमर्शः शैक्षादीनाम् ॥४८०॥