SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८० अष्टविधा ज्ञानाचाराः विपर्यये च विपर्यय इति, अत्रोदाहरणम् - एक्को साहू पादोसियं कालं घेत्तूण अइक्कंताएवि पढमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मद्दिट्ठी देवया चितेइ - मा अण्णा पंतदेवया छलिज्जइत्तिकाउं तक्कं कुंडे घेत्तूणं तक्कं तक्कंति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेण य चिरस्स सज्झायस्स वाघायं करेइत्ति, भणिआ य - अयाणिए ! को इमो तक्कस्स विक्कणकालो ?, वेलं ता पलोएह, तीएवि भणियं - अहो ! को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा णायं - जहा ण एसा पागइत्थित्ति उवउत्तो, णाओ अड्डरत्तो, दिण्णं मिच्छादुक्कडं, देवयाए भणियं - मा एवं करेज्जासि, मा पंता छलेज्जा, तओ काले सज्झाइयव्वं ण उ अकालेत्ति । (छाया - एकः साधुः प्रदोषिकं कालं गृहीत्वा अतिक्रान्तायामपि प्रथमपौरुष्यामनुपयोगेन पठति कालिकश्रुतं, सम्यग्दृष्टिदेवता चिन्तयति - माऽन्या प्रान्ता देवता छलीदितिकृत्वा तक्रं कुण्डे गृहीत्वा तक्रं तक्रमिति तस्य पुरतोऽभीक्ष्णमभीक्ष्णं गतागतानि करोति, तेन च चिरं स्वाध्यायस्य व्याघातं करोतीति, भणिता च - अज्ञे ! कोऽयं तक्रस्य विक्रयकालः ?, वेलां तावत् प्रलोकय, तयाऽपि भणितं - अहो ! अयं कः कालिकश्रुतस्य च स्वाध्यायकाल इति ?, ततः साधुना ज्ञातं - यथा नैषा प्राकृता स्त्रीत्युपयुक्तः, ज्ञातोऽर्धरात्रः, दत्तं मिथ्यादुष्कृतं, देवतया भणितं - मैवं कुर्याः मा प्रान्ता छलीत्, ततः काले स्वाध्येयं नत्वकाल इति । ) तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः-अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भज्जाए भण्णइ - ममेगखंभं पासायं करेहि, एवं दुमपुप्फियज्झयणे वक्खाणियं, तम्हा विणएण अहिज्झियव्वं णो अविणएण । (छाया - अत्रोदाहरणं श्रेणिको राजा भार्यया भण्यते - ममैकस्तम्भं प्रासादं कुरु, एवं द्रुमपुष्पिकाध्ययने व्याख्यातं, तस्माद्विनयेनाध्येयं नाविनयेन ।) . तथा श्रुतग्रहणोद्यतेन गुरोर्बहमानः कार्यः, बहमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विणयबहुमाणेसु चउभंगा - एगस्स विणओ ण बहुमाणो अवरस्स बहुमाणो ण विणओ अण्णस्स विणओऽवि बहुमाणोऽवि अन्नस्स ण विणओ ण बहुमाणो । दोण्हवि विसेसोवदंसणत्थं इमं उदाहरणं - एगंमि गिरिकंदरे सिवो, तं च बंभणो पुलिंदो य अच्वंति, बंभणो उवलेवणसम्मज्जणावरिसे य पयओ सूइभूओ अच्चित्ता थुणइ विणयजुत्तो, ण पुण बहुमाणेण, पुलिंदो पुण तंमि सिवे भावपडिबद्धो गल्लोदएण ण्हावेइ, ण्हविऊण उवविट्ठो, सिवो य तेण समं आलावसंलावकहाहिं अच्छइ, अण्णया य तेसिं
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy