SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] विचाराय प्रगे सोमप्रभक्ष्मापसभान्तरे । स्वप्नार्थं तेष्वजानत्सु मिलितेषु समन्ततः ॥४८१॥ पुरं त्रिभुवनस्वामी व्योमदेशमिवांशुमान् । विहाँ प्रविवेशाथ धिष्ण्याद् धिष्ण्यान्तरं चरन् ॥४८२॥ युग्मम् ॥ अगृह्णति जिने भिक्षां हस्त्यश्ववसनादिकाम् । लोला: कोलाहलं चक्रुः प्रजाः सायं व्रजा इव ॥४८३।। प्रेषितस्तुमुलं ज्ञातुं प्रत्यागत्य व्यजिज्ञपत् । प्रतीहारः कुमाराय वेगादागमनं प्रभोः ॥४८४॥ नाऽऽपदस्तापदायिन्यः प्रभवन्ति प्रभोः पुरः । श्रेयांस इति निर्मुक्तच्छत्रोपानहमागमत् ॥४८५।। नमस्कृतप्रभुः सोऽथ किंकर्तव्यविमूढधीः । श्रेयांसः शिश्रिये जातिस्मृत्याब्धिरिव वेलया ॥४८६॥ पूर्वं पूर्वविदेहेऽसौ वज्रसेनजिनाङ्गजः । वज्रनाभोऽभवच्चक्री सोऽहमेतस्य सारथिः ॥४८७॥ महाव्रतं मया साकमीदृग्मुद्राभृतस्तदा । पार्वे पितुरवापाऽयमनपायसुखेच्छया ॥४८८॥ वज्रसेनजिनेन्द्रेण तदादिष्टमिति स्वयम् । भविता वज्रनाभोऽयं भरते प्रथमो जिनः ॥४८९॥ तदयं स दयाराशिः पयोराशिगभीरिमा । दिष्ट्या दृष्ट्या मया दृष्टश्चकोरेणेव चन्द्रमाः ॥४९०॥ निश्चित्यैनं तदा जानन् भिक्षाकल्पमनल्पधीः । ददाविक्षुरसं भर्तुः श्रेयांसस्तत्क्षणागतम् ॥४९१।। प्रभुणा पाणिपात्रेण साक्षादिक्षुरसो धृतः । आरूढः शिखया व्योम जेतुमिन्दुकरानिव ॥४९२॥ तदा ददत्कुमारोऽयं मुदा रोमाञ्चमेचकः । बभौ मुक्तिश्रिया साक्षात्कटाक्षैरिव वीक्षितः ॥४९३॥ पुण्यैरिव कुमारस्य दिवमिक्षुरसैर्गतैः । उत्सवाय समाहूताः पुरुहूतादयः सुराः ॥४९४॥ हतदुन्दुभयो रत्नपुष्पगन्धोदकादिकम् । विधाय भूतले देवाश्चेलोत्क्षेपमथ व्यधुः ॥४९५॥ प्रभोः शुक्लतृतीयायां वैशाखेऽजनि पारणम् । तदक्षयतृतीयाख्यं पर्व सर्वत्र विश्रुतम् ॥४९६॥ तत्रोपेताय किं त्वेतदिति स्वच्छाय पृच्छते । राज्ञे प्राज्ञेन विज्ञप्तं तेन प्राग् वृत्तमात्मनः ॥४९७॥ कल्प्याकल्प्यविचारं च जातजातिस्मृतिः कृती । अपशोकाय लोकाय श्रेयांसः श्रेयसेऽदिशत् ॥४९८॥ नाथपारणकेनाऽथ श्रेयांसजनितेन ते । स्वप्नाः स्पष्टार्थतां प्रापुस्त्रयेऽपि पुरुषत्रये ॥४९९॥ अथ प्रभौ गते पापवारणे कृतपारणे । चकार पारणस्थाने रत्नपीठं नृपाङ्गजः ॥५००॥ एतदादिकृतं पीठमिति लोकाय सोऽवदत् । जनोऽपि जिनभिक्षायाः स्थाने तत्तादृशं व्यधात् ॥५०१॥ तैदादित्यकृतत्वेन तदादित्यस्य मण्डलम् । जनेन जानताऽद्यापि नित्यं कृत्वापि पूज्यते ॥५०२।। नाथोऽन्यदोपकारैकदक्षस्तक्षशिलां पुरीम् । सायं बाहुबलेः प्राप बहलीदेशमण्डनम् ॥५०३॥ ज्ञात्वा तमागतं बाहुबलिश्चक्रे पुरोत्सवम् । पादारविन्दं वन्दिष्ये सुप्रातेऽहं प्रभोरिति ॥५०४॥ नृपोऽङ्गेनातिरम्येण भूषणान्यपि भूषयन् । समं समन्तात्सामन्तैः प्रातरानन्दमेदुरः ॥५०५॥ 15 20 25 १. ज्ञानभिक्षाकल्प: सकल्पधी: K, C, D | २. 'क्षिया' LI टि. 1. धिष्ण्यम् (नपुं)-नक्षत्रः । 2. आदित्यः (पुं) -देवः । 3. प्रभाते ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy