SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २४ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] विचक्षणः क्षणं वीक्ष्य विभोर्मुखमवोचत । सादरं भरतः स्वामिसेवारम्भरतस्ततः ॥४३१॥ त्वदग्रे गच्छतः क्षोणिपरागैरङ्गसङ्गिभिः । प्रथते मे यथानन्दश्चन्दनैरपि नो तथा ॥४३२॥ प्रीता नित्यं भवत्पादसेवासुखसुधारसैः । स्वामिन् ! साम्राज्यभोगाय रमते न मतिर्मम ॥४३३॥ जगदे जगदेकाधिनाथेनाऽथेदमङ्गजः । वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥४३४॥ अङ्गजा अपि ये कुर्युगुर्वाज्ञां तेऽत्र नन्दनाः । अन्ये तु स्नेहभाजोऽपि त्याज्या एव मला इव ॥४३५॥ एकदेहविनिर्माणादधमर्णीकृतैः सुतैः । यशोधर्ममयं देहद्वयं पित्रोवितीर्यते ॥४३६॥ श्रुत्वा सुरासुरैर्मान्यामाज्ञामिति जगत्पतेः । न्यग्मुखो भरतस्तस्थावदत्तपुनरुत्तरः ॥४३७॥ हृष्टाः स्वामिसमादिष्टाः सचिवास्तदनन्तरम् । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ॥४३८॥ तद्बाहुबलिमुख्यानामपि बाहुबलस्पृशाम् । विभुर्विभज्य भूभागानन्दनानां मुदा ददौ ॥४३९॥ 10 ततश्च वार्षिकं दानं निदानं पुण्यसम्पदाम् । प्रभुः प्रवर्तयामास वित्तैवित्तेशपूरितैः ॥४४०॥ अष्टलक्षाधिका तत्र कोटिमेकां च काञ्चनीम् । प्रातः प्रारभ्य मध्याह्नं यावद्देवोऽन्वहं ददौ ॥४४१॥ भागेऽह्नः पश्चिमे चैत्रश्यामाष्टम्यामथ प्रभुः । चन्द्रमस्युत्तराषाढाभाजि भेजे व्रतोद्यमम् ॥४४२॥ व्रताय विपिने गन्तुमथ प्रथमपार्थिवः । याप्ययानं समारोहन्मोहराजपराजयी ॥४४३॥ शिबिका सविकासाऽन्तः श्रद्धाबन्धोद्धरैनरैः । ऊढा प्रौढैश्च गीर्वाणैर्दासवद्वासवादिभिः ॥४४४॥ 15 दिव्यैरातोद्यनिर्घोषैर्नृणां जयजयस्वनैः । सिंहनादैदिविषदां मागधध्वनिवद्धितैः ॥४४५॥ शब्दाद्वैतमयी कुर्वन्नुर्वी गुर्वी वहन्मुदम् । विभुर्जम्भारिरम्भादिनृत्ते दत्तेक्षणः क्षणम् ॥४४६।। प्रीणन्दिदृक्षुदृग्भङ्गीरङ्गे चम्पकसम्पदि । भरताद्यैः समं स्वामी सिद्धार्थवनमागमत् ॥४४७॥ त्रिभिर्विशेषकम् ॥ शिबिकायास्तदोत्तीर्य किङ्किल्लिद्रुतले द्रुतम् । स्वयं जगदलङ्कारोऽलङ्कारानत्यजद् विभुः ॥४४८॥ शक्र:स्कन्धेऽथ देवस्य देवदूष्यं न्यवेशयत् । निर्मलं निर्मलध्यानाग्रयानमिव मूर्तिमत् ॥४४९।। तीर्थंकर: कराम्भोजे भृङ्गतां बिभ्रतः क्षणम् । मूर्ध्नश्चतसृभिः केशानुच्चखानाऽथ मुष्टिभिः ॥४५०॥ केशाः सुवर्णवर्णेऽङ्गे सन्तु नीलमणिश्रियः । इत्युक्तः पञ्चमी मुष्टिममुचन्नमुचिद्विषा ॥४५१॥ लज्जया मज्जयन्नीलरत्नानि क्षीरनीरधौ । शक्रेणाथ तदक्षेपि केशमुष्टिचतुष्टयम् ॥४५२॥ आगत्याथ धुनाथेन तुमुले मुकुलीकृते । चीर्णाष्टमतपाः स्वामी कृत्वा सिद्धनमस्कृतिम् ॥४५३॥ सर्वसावद्ययोगानां प्रत्याख्यानमुदीरयन् । भवाब्धिपोतश्चारित्रं तदारित्रमिवाददे ॥४५४॥ [युग्मम्] नारकाणामपि प्रीतिस्फीतं विरचयन्मनः । तन्मनःपर्ययज्ञानमुत्पेदे त्रिजगत्पतेः ॥४५५॥ 20 १. बाहुबलिस्पृशाम् L, P । २. ०न्नुर्वमुर्वी B । ३. भुंगी K, B, H, C | ४. ०वर्णाङ्गे K, L, D | ५. क्षीरसन्निधौ K, D, I टि. 1. क्षोणिपरागैः धूलिभिः इत्यर्थः । 2. शिबिकाम् इत्यर्थः । 3. अशोकवृक्षतले इत्यर्थः । 4. निर्मलध्यानेऽग्रगमनं इव इत्यर्थः । 5. दीक्षाग्रहणकाले प्रभुरष्टमतपाः इति मतान्तरम् । 6.अरित्रं-इयर्ति अनेन नौः, 'इत्र' प्रत्ययः [५।२।८७] ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy