________________
४७९
[कर्णिकासमन्विता उपदेशमाला । प्रशस्तिः ।] तत्पट्टे प्रथमः शमिप्रभुरभूदानन्दसूरिः परः, सञ्जज्ञेऽमरचन्द्रसूरिरखिलाऽनूचानचूडामणिः । शश्वद्यस्य सरस्वतीप्रसरणे सिद्धेशितुः संसदि; प्राज्ञैश्चेतसि वेतसीतरुरसावाचार्यकं कार्यते ॥६॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूस्तत्पदे, पूज्यश्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणीः । भ्रान्त्वा शून्यमनाश्रयैरतिचिराद्यस्मिन्नवस्थानतः; सन्तुष्टैः कलिकालगौतम इति ख्यातिवितेने गुणैः ॥७॥ गुरुश्रीहरिभद्रोऽयं लेभेऽधिकवच:स्थितिः । मोहद्रोहाय चारित्रनृपनासीरवीरताम् ॥८॥ [अनुष्टुब्] तत्पदे विजयसेनसूरयः, पूरयन्ति कृतिनां मनोरथान् । यद्गवी वृषमसूत नूतना कामधेनुरिव सर्वकामदम् ॥९॥ गर्वात्पूर्वमनादरैरवहितैः पश्चात्ततो विस्मितैः, प्रस्विन्नैरनुविस्मृतात्मभिरथो वादेन वादे क्षणात् । भाग्यैर्मानिमनीषिणां परिणता पुंस्त्वेन वागेष इत्याक्षिप्तैरथ सेव्यते स्म सहसा यस्सादरं वादिभिः ॥१०॥ यस्योपदेशममृतोपमितं निपीय, श्रीवस्तुपालसचिवेश्वर-तेजपालौ । सङ्घाधिपत्यमसमं जिनतीर्थतेजः-संवर्द्धनाज्जितशतक्रतु चक्रतुस्तौ ॥११॥ [वसन्ततिलका] श्रीमद्विजयसेनस्य सौमनस्यं नमस्यतः । यद्वासिता धृताः कैर्न गुणाः शिष्याश्च मूर्द्धसु ॥१२॥ [अनुष्टुब्] तस्याज्ञया विजयसेनमुनीश्वरस्य शिष्येण सेयमुदयप्रभदेवनाम्ना । योग्या विशेषविदुषामुपदेशमालावृत्तिः कथाग्रथनतोऽभिनवा वितेने ॥१३॥ [वसन्ततिलका] प्रथमादर्शे प्रथमानमानसो देवबोधविबुध इमाम् । स्थपतिरिव स्थापयिता गुरुषु नतोऽतनुत साहाय्यम् ॥१४॥ चान्द्रे कुले कलशतः किल सूरिदेवानन्दाग्र्यशिष्यकनकप्रभसूरिनाम्नः । प्रद्युम्नसूरिरुदितः कवितासमुद्रो मुष्टिंधयोऽम्बुवदशोधयदेष वृत्तिम् ॥१५॥ [वसन्ततिलका] उत्सेकितोत्सूत्रनिरूपणाद्यैर्याऽऽशातना स्यात्तनु कापि काचित् । मिथ्याऽस्तु मे दुष्कृतमत्र साक्षी श्रीसङ्घभट्टारक एव तीर्थम् ॥१६॥ [उपजातिवृत्तिम्] एकैकेन विमोहशिक्यचरणांश्छित्त्वा कषायानिमान्, दीप्ते ध्यानकृशानुधामनि मनश्चैकेन हुत्वाऽऽत्मना । मन्त्रस्याष्टशतीरितीह जपितैस्तैः पञ्चभिः सिद्धये; गाथाभिर्गुरुगुम्फिता विजयते जाप्योपदेशावलिः ॥१७॥ [शार्दूलविक्रीडितवृत्तम्] कल्पाऽऽविष्करणादितो विवरणाद्विज्ञाय विज्ञात्मना, नाम्ना यामुपदेशपद्धतिमिमामासेवमानो मुदा ।
१. भ्रांता - C । २. कलसतः - C, L | ३. कं न - C। ४. त्मनः - A, CI
टि. 1. अनूचान: - समर्थव्याख्याता । 2. 'नेतर' इति भाषायाम्। 3. गवी - वाणी। 4. अनेन ग्रन्थस्यगाथासङ्ख्या उक्ता। (१०८ ४५-५४०)
15
20
25