________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-१५३]
२८१ स्फूर्तिमन्तर्वहन् धर्मं मूर्तिमन्तमिवाग्रजम् । भवदेवो जवादेवाऽऽजगाम च ननाम च ॥२९॥ विशेषकम् ।। सप्पिषः कल्पनीयस्य पात्रं भ्रात्राऽपितं करे । सत्यंकारं व्रतस्येव भवदेवः सुधीर्दधौ ॥३०॥ प्रचचाल स चाऽऽलस्यमुक्तो मुनिमतल्लिका । अस्तोकबन्धुलोकेन परितः परिवारितः ॥३१॥ दूरतो वलितास्तस्य नत्वा नत्वाऽथ बान्धवाः । समीरे संमुखे सिन्धुप्रवाहस्येव वीचयः ॥३२॥ बाल्यक्रीडादिवा भिरना भिः प्रवर्तकम् । धृताज्यभाजन: साधुमनुजस्त्वनुजग्मिवान् ॥३३॥ .
आनिनाय भवान् बन्धुं मानिनायक ! दीक्षितुम् । इत्यथ व्रतिभिः पृष्टः प्राप साधुर्गुरोः पुरः ॥३४॥ प्रणम्य रम्यचारित्ररत्नरत्नाकरं गुरुम् । मुनियवेदयद्वन्धुं समायातं व्रताय तम् ॥३५॥ सत्यमित्यथ पृष्टोऽसौ भवदेवोऽथ सूरिभिः । ज्यायानृषिzषाभाषी मा भूदित्यन्वमंस्त तत् ॥३६॥ ततः स्वबन्धुसम्बन्धबन्धनाऽऽबद्धचेतसः । नागिलागुणरक्तस्य तस्य दीक्षां ददौ गुरुः ॥३७॥ भवदत्तप्रयुक्तेन नियुक्तो गुरुणा स्वयम् । एकेन मुनिना साकं ग्राममन्यं जगाम सः ॥३८॥
10 अद्याऽपि भवदेवोऽयं नाऽऽयातीति समागताः । बन्धवो भवदत्तेन साक्षाद्गत इतीरिताः ॥३९॥ बन्धूपरोधरुद्धात्मा भवदेवो व्रते स्थितः । नित्यं ध्यायति चित्तेन नागदत्तसुतां तु ताम् ॥४०॥ कालेन सुचिरेणाऽथ शुचिरेणाङ्कवन्मुनिः । तपस्तपनपूर्वाद्रिर्भवदत्तो दिवं ययौ ॥४१॥ अकुर्वता व्रतादीनि भ्रातरि स्वर्गयातरि । अलागि नागिलाध्याने भवदेवेन तेन तु ॥४२॥ अथ सुप्तां मुनिश्रेणी निशि मुक्त्वाब्जिनीमिव । स भृङ्ग इव गन्ताऽभूत् कान्तां कैरविणीमिव ॥४३॥ 15 अथ श्लथगुणग्रामः सुग्रामग्रामसीमनि । गत्वाऽसौ मण्डपाहूतशैत्ये चैत्ये स्थितः क्वचित् ॥४४॥ आययौ वृद्धया साकमेकया सविवेकया । तदात्र कापि कामद्रुवात्या कात्यायनी पुरः ॥४५॥ एतां श्वेताम्बरोऽपृच्छत् रेवत्यार्यवतोः कथाम् । तौ प्रमीतौ ततः श्रुत्वा सोऽपृच्छन्नागिलाकथाम् ॥४६॥ स्वयं सा नागिला चित्ते भवदेवं विचार्य तम् । पप्रच्छ भवदेवोऽसि नागिलाजानिरित्यथ ॥४७॥ एष प्रियाविशेषोक्तस्तदाह स्मरदाहवान् । भवत्या भवदेवोऽहं भद्रे ! कथमबोधिषि ॥४८॥
20 सद्मनश्छद्मना नीत्वा पुराऽहं ग्राहितो व्रतम् । भ्रात्रा मात्राधिकप्रीतिर्नागिलावशगोऽपि सन् ॥४९॥ तद्भातरि गते स्वर्गमनर्गलतमस्य मे । मानसं नागिलाप्रीतिरधुनाऽतिधुनोति सा ॥५०॥ मन्मन:सहकारस्य सा शुकी वासुकीसुता । अस्ति वा नास्ति वा साक्षादिदं वद ममाग्रतः ॥५१॥ तदेवं भवदेवेऽस्मिन् जल्पाके घस्मरस्मरे । वृद्धाया नागिलासख्याः सूनुः प्राप्तः पुरो बटुः ॥५२॥ जगादायमिदं मातरहमस्मि निमन्त्रितः । दक्षिणार्थं गमिष्यामि गेहमेहि त्वरातुरा ॥५३॥ दुग्धमुच्छालयिष्यामि धर्त्तव्यं भाजनं त्वया । भुक्तं श्राद्धाऽन्नमुद्गीर्य यथाऽऽगत्य पिबामि तत् ॥५४॥ वदन्तमित्यवादीत्तं भवदेवो हसन्निव । भविष्यसि कथं न त्वमिति लिप्सुर्जुगुप्सितः ॥५५॥
१. पुरात्-L, C, पुरा-B। २. क्त आह-स्मस्मर-L क्तप्राहस्मस्मर-B क्तमाहस्मर-H क्तदाहस्म-A|३. ममाधिक-B माधिक-AI टि. 1. अविलम्बेन इत्यर्थः । 2. एणाङ्कः - चन्द्रः । 3. कात्यायनी - अर्द्धजरती स्त्री।
25