SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २७० [ कणिकासमन्विता उपदेशमाला । गाथा - १५० ] तं चाणक्यगिरा चन्द्रः करम्भं बुभुजेऽघृणः । कृत्याकृत्यविचारो हि गुर्वाज्ञासु न धीमताम् ॥८२॥ चाणक्यश्चन्द्रगुप्तेन समं गच्छन् दिनात्यये । प्राविशत्कमपि ग्रामं वैद्यालयमिवातुरः ||८३ || भ्रमन् गृहे गृहे भिक्षाकृते चणिसुतस्ततः । इयाय रोरवृद्धायाः कस्याश्चिदपि सद्मनि ॥८४॥ तत्रैकः शिशुरत्युष्णे पेयान्ने परिवेषिते । करं मध्येऽक्षिपत् क्षिप्ततैले कवललोभतः ॥८५॥ बालं दग्धाङ्गुलिं वृद्धा तं रुदन्तं रुषाऽवदत् । मत्सूनुरपि धिग्मूर्खश्चणिसूनुरिवासि रे ॥८६॥ चाणक्यः श्रुततद्वाक्यः प्रविश्यान्तर्निकेतनम् । वृद्धां पप्रच्छ पुत्रेऽस्मिन् किं चाणक्यनिदर्शनम् ॥८७॥ जरत्याचष्ट चाणक्यो देशं नाऽसाधयद्बहिः । प्रागेवाऽगात् पुरीं राज्ञः प्रापदप्राज्ञताफलम् ॥८८॥ बालोऽप्ययमभुञ्जानः पाश्र्वात् पूर्वं शनैः शनैः । क्षिपन्नत्युष्णपेयान्तः पाणि चणिभुवः सदृक् ॥८९॥ स्त्रीयं वृद्धाप्यहो कीदृग्बुद्धिरित्यवधारयन् । अगमद्धिमवत्कूटसन्निवेशं चणिप्रसूः ॥९०॥ 10 तत्र पर्वतकाख्येन मैत्र्यं पर्वतभूभुजा । चिरं चकार चाणक्यो नन्दनिष्कन्दनैकधीः ॥९१॥ चाणक्यस्तं कदाप्यूचे नन्दमुन्मूल्य मूलतः । बान्धवाभ्यामिवावाभ्यां राज्यं राजन् ! विभज्यते ॥९२॥ इत्यथ प्रतिपद्याऽभूदुद्धतः पर्वताधिपः । चाणक्यचन्द्रगुप्ताभ्यां पक्षवान् केशरीव सः ॥९३॥ मूर्त्तशक्तित्रयमिव त्रयश्चन्द्रादयोऽथ ते । बहिर्नन्दमहीदेशं भङ्कुमारेभिरेऽभितः ॥९४॥ नाऽशाकि नाकिशौर्यैरप्येकं भङ्क्तुं पुरं तु तैः । भिक्षायै भिक्षुवेषोऽत्र तदविक्षच्चणिप्रसूः ॥९५॥ पुरे परिभ्रमन्नत्र सप्तापश्यच्चणिप्रसूः । सकलाः सकला/शिरनाद्या मातृदेवताः ॥९६॥ अचिन्तयच्चणेश्वर्याः सूनुर्नूनमिदं पुरम् । न तावद् भज्यते यावदेताः सन्तीह देवताः ॥९७॥ कथमुत्थापयाम्येता इतिचेताश्चणिप्रसूः । पुरोद्वेष्टः कदा भावीत्यापृष्टो नागरैर्जगौ ॥९८॥ सन्त्येता देवता यावदेव तावदहो कुतः । भविष्यति पुरोद्वेष्टो नेष्टो ह्यासामविग्रहः ॥९९॥ अथ तैर्भङ्कुमारेभे तद्देव्योको यथा यथा । त्रैस्तं चाणक्यसङ्केताद् बहिः सैन्यं तथा तथा ॥१००॥ 20 ततः प्रमोदवद्भिस्तैर्मूलादुन्मूलितं द्रुतम् । तद्देवीधाम को नाम कामं धूर्तैर्न वञ्च्यते ॥ १०१ ॥ तत्प्रभावप्रभाहीनं दीनं तत्पत्तनं ततः । द्रागभज्यत तैः सिंहमुक्तं वनमिव द्विपैः ॥१०२॥ क्रमेण विक्रमेणामी देशं संसाध्य सर्वतः । पुरं नन्दस्य रुरुधुर्गुरुधुर्यचमूचया: ॥ १०३ ॥ क्षीणकोशचमूशक्तिर्भाग्यभङ्गेन नन्दराट् । धिग् धिग् कर्माणि चाणक्याद्धर्मद्वारमयाचत ॥१०४॥ दूतानाचष्ट चणिसूरभयं तस्य भूपतेः । यच्छक्नोति तदादाय रथेनैकेन गच्छतु ॥१०५॥ 25 अथ भार्यां च कन्यां च यथाशक्ति धनं तथा । नन्दः स्यन्दनमारोप्य पुरात् कीर्त्तेश्च निर्ययौ ॥१०६॥ प्रविशन्तं पुरे चन्द्रगुप्तं चन्द्रमिवाम्बरे । दृष्ट्वा कुमुद्वतीवेष्टमानन्दन्नन्दनन्दिनी ॥ १०७॥ I 5 15 १. लयइवातुरः - P, KH । २. ततोऽसौ - KH टि. 1. कलानां राशिः कलाराशिः तेन सह वर्तते इति सकलाराशिः चणिप्रसूः । 2. चणेश्वरी - चाणक्यमाता । 3. अपसृतं ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy