SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१४७] २५१ अथैकं कश्मलक्षारदुरापसलिलं मरौ । कूपं प्राप्य भ्रमन् मेने प्रत्यक्षं क्षीरनीरधिम् ॥१६१॥ तत्रापि स तृषाक्रान्तः पयसे कुशपूलकम् । संयोज्य रज्जुभिः क्षिप्त्वा सरसं तरसाऽकृषत् ॥१६२॥ अतिनिम्नतया कूपः कुभूप इव सेवकात् । यातः स्वदत्तमादत्त सर्वस्वं तृणपूलकात् ॥१६३।। पूलकादथ निश्चोत्य पाश्चात्यांस्तोयविपुषः । स चातक इवाम्भोदादुन्मुखस्तृषितः पपौ ॥१६४॥ तत्तृष्णा याऽस्य न छिन्ना वारिधेरपि वारिभिः । किं सा निरङ्कुशा शुष्यत्कुशाग्रपयसा त्रुटेत् ॥१६५॥ 5 युष्माकमपि तद्वत्सा ! या दिव्यैरपि नाऽत्रुटत् । मर्त्यलोकभवैर्भोगैस्तृष्णा किं सा त्रुटिष्यति ॥१६६॥ श्रुत्वेति देशनां भर्तुर्लक्ष्मीसुखपराङ्मुखाः । अथाष्टानवतिर्भेजुस्ते व्रतं भरतानुजाः ॥१६७॥ दूतास्ततो निवृत्त्याऽथ स्वामिने विस्मयस्मिताः । सोदराणां यथावृत्तं वृत्तान्तं ते व्यजिज्ञपन् ॥१६८॥ अथ प्राज्यानि राज्यानि तेषां भरतभूपतिः । जनसे निखिलान्येष सर्वाऽन्नानीव भस्मकी ॥१६९॥ अपरेधैर्नृपश्रेणीवेणीसंमार्जितक्रमम् । व्यजिज्ञपन्नृपं नत्वा सुषेणो गर्वपर्वतः ॥१७०॥ कृत्वाऽपि दिग्जयं स्वामिन् ! चक्रमायुधमन्दिरे । एतद् विशति नाऽद्याऽपि यथा शिष्यशठो मठम् ॥१७१॥ अथ सर्वोपधाशुद्धबुद्धिः सचिवपुङ्गवः । उवाच वाचमाचार्य इव क्षमावासवाग्रतः ॥१७२॥ स्वामिन् ! को नाम दिग्यात्राकर्त्तरि त्वयि भर्तरि । तिष्ठेदद्यापि चण्डांशी तमस्काण्डं कियच्चिरम् ॥१७३।। आ ज्ञातमथवा स्वामिन्नवश्यं न वशंवदः । स बाहुबलिभूपालस्तवैवाऽवरजो बली ॥१७४॥ अपि विश्वं स सामर्षः सवायुरिव पावकः । विश्वं दग्धुमलं खड्गधूमान्धीकृतशात्रवः ॥१७५॥ 15 षट्खण्डं भरतक्षेत्रं जित्वाऽपि जगतीपते । अजित्वा तं जगद्वीरं वास्तवस्तव कस्तवः ॥१७६॥ एतस्याऽविजये देव ! दिग्जयव्याजतस्त्वया । अस्मिन् षट्खण्डभूखण्डे कृतं देशान्तरेक्षणम् ॥१७७॥ तदेष देव ! भवतो युज्यते प्राज्यतेजसः । नोपेक्षितुं क्षितिस्वामिन्नमितामितशात्रवः ॥१७८॥ अथ प्रथमतो न त्वं बान्धवं बन्धुवत्सलः । योद्धमुत्सहसे दूतं तत्कञ्चित् प्रेषयाऽधुना ॥१७९।। वीरम्मन्यो न मन्येत तवाज्ञां यदि वाऽनुजः । तदा यदायुधीयानां बुध्यते तद्विधीयताम् ॥१८०॥ इत्यमात्योदिते दूतं दक्षस्तक्षशिलां प्रति । स वेगेन सुवेगाख्यं निसृष्टार्थं विसृष्टवान् ॥१८१॥ अथास्खलद्गतिर्वायुरिवाऽयं वेगतोऽगमत् । निवारितोऽपि शकुनैः सुवेगो दौत्यदक्षिणः ॥१८२॥ निम्नगा-नगर-ग्राम-कान्तार-गिरि-गह्वरान् । सुवेगः स लघूल्लङ्घ्य बहलीदेशमासदत् ॥१८३॥ श्रीमद्बाहुबलिस्वामियश:सुरभिताननैः । कान्तं वनान्तविश्रान्तैः क्रीडद्गोपाङ्गनाजनैः ॥१८४॥ 20 १. सामर्थ्य: - C समार्षः - L, सामर्थः - P, A, K, D | २. स्तव - P, A, KHI टि. 1. उपधा - उपायः । 2. कः स्तवः, १।३।५६ [व्यत्यये लुगवा] इत्यनेन लोपः । 3. आयुधेन जीवति इति आयुधीयः [आयुधादीयश्च] ६।४।१८ इत्यनेन 'ईय' प्रत्ययः । 4. निसृष्टार्थः-'उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् । संदिष्टः कुरुते कर्म निसृष्टार्थः स उच्यते ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy