________________
5
10
15
20
I
[ कर्णिकासमन्विता उपदेशमाला । गाथा - १४६ ] मन्दाक्षदाक्ष्यदाक्षिण्यक्षुण्णधीस्तस्य भूभुजः । कान्ता कान्तिपराभूतपद्मा पद्मावतीत्यभूत् ॥२॥ सत्कलादयितो मन्त्री कलादस्तस्य भूभुजः । नाम्ना तेतलिपुत्रोऽभूत् पोट्टिलाजानिरुत्तमः ॥३॥ राज्ये गृध्नुर्नृपो ब्रध्नतेजास्त्रस्नुर्निजाङ्गजान् । जातमात्रानपि व्यङ्गीचकार भृशदारुणः ॥४॥ नयने नासिकां कर्णौ करं चरणमङ्गुलीः । निकृन्तन् कस्यचित् किञ्चित्ताननहश्चकार सः ॥५॥ अनाश्वस्तस्तथाप्येतान् यौवनाभिमुखान् पिता । चिक्षेप दुर्गकारायामशनेनाऽपि सीदतः ||६|| जन्मनि व्यङ्गिताङ्गत्वं स्याद्येषामङ्गमङ्गलम् । तेषां कारैव कौमारभुक्तिर्युक्तिमिहाञ्चति ॥७॥ राजबीजार्थिनोऽमात्याः प्रियापत्याः स्त्रियस्तथा । मनसानिच्छतोऽप्यासन् भर्तुश्छन्दोऽनुवर्त्तिनः ॥८॥ अन्यदाऽथ महास्वप्नसूचिताऽद्भुतवैभवम् । पद्मावती महादेवी दध्रे दोहदलक्षणम् ॥९॥ अनागतममात्येन तस्य जातस्य गुप्तये । सा मन्त्रं मन्त्रवद् गुप्तं पद्मावत्यकरोदिति ॥१०॥ अमात्यस्य प्रियाऽऽपन्नसत्त्वा साऽप्यस्ति पोट्टिला । गर्भयोर्व्यत्यये राज्ञी मन्त्रिणा संविदं व्यधात् ॥११॥ राज्ञी प्रासूत सा सूनुमनूनशुभलक्षणम् । कन्या तु मन्त्रिणः पत्न्या दैवयोगादजायत ॥ १२ ॥ रक्षापरा परावर्त्त्य कन्यया तं निजाङ्गजम् । उत्सवं मन्दिरे राज्ञो मन्त्रिणश्च व्यधादियम् ॥१३॥ जातकर्मणि वृत्तेऽस्य विशुद्धौ सूतकस्य च । महेन सचिवश्चक्रे तं नाम्ना कनकध्वजम् ॥१४॥ कुमारोऽयं समारोहन्नूर्ध्वोर्द्धं च वयः शनैः । कलाः पुष्टिलया पुष्टिं नीयमानोऽग्रहीत्तराम् ॥१५॥ तस्य तेतलिपुत्रस्य कस्यचित् कर्मणो वशात् । इष्टापि सा तथाऽकस्मादनिष्टाऽजनि पोट्टिला ॥१६॥ विशेषात् धर्मशुश्रूषां सा पुरस्कृत्य पोट्टिला । उपास्ते व्रतिनीश्चित्ते सुभगङ्करणाशया ॥१७॥ एकां कदाचिदेकान्ते सा प्रवीणां प्रवर्त्तिनीम् । अवादीन्मन्युदीनास्या मातः ! पातकतोऽव माम् ॥१८॥ अत्राऽहं मूषिकारस्य श्रेष्ठिनो दयितात्मजा । दृष्ट्वाऽनुरागतोऽभ्यर्थ्य परिणीताऽस्मि मन्त्रिणा ॥१९॥ प्राणा अपि ममाधीना प्रसादः प्रागभूदिति । न मां प्रत्यभिजानाति परावृत्त इवाधुना ॥२०॥ यन्मामकमकर्मेदं मातरातङ्कङ्कारणम् । प्रसीद 'सीदतात् तन्मे भाग्यमासीदतात् पुनः ॥२१॥ आर्याप्युवाच सा कार्याद्यतस्त्वं यतसेऽधुना । नाऽयं पतिव्रताचारोऽस्माकं च महती क्षतिः ॥२२॥ वत्सेऽभिधत्से किं नाम त्वमनालोच्य तत्त्वतः । कथं पतिव्रता नारी कुहकेषु मतिं क्षिपेत् ॥२३॥
२४२
१. मंगलक्षणं - C I २. पिभुवोप्या... B, निभ्नुवो...A | ३. छन्दा...K, KH, B, D, LI ४. मन्त्रि - C मंत... KH, A, मंत्रतत्ववद्L मंत्रमंत्रंवद् - D, K । ५. पुष्टिला - C, A । ६. प्रासादात् KH, प्रमादः -D, K प्रासादः - L, H । ७. सीदतां - KH, C सीदता - LI टि. 1. मन्दाक्षं - लज्जा । 2. दाक्ष्यं - कौशल्यं । 3. दाक्षिण्यं पराभिप्रायानुसरणम् । 4. क्षुण्णं - अभ्यस्तं । 5. ब्रध्नः सूर्यः तस्य तेज इव तेजो येषां ते, तान् । 6. त्रस्नुः - कायरः भीरुः । 7. भृशं अत्यन्तं । 8. राजबीजं - राजवंशजं राजवीर्यं वा । 9. मन्त्रः -गुप्तभाषणम्, तम् । 10. संविद्-संकेतः, तम् । 11. शोकेन दीनास्या दीनवदना । 12. अव रक्ष माम् । 13. सीदतात्-नाश्यतात् अकर्म इति अनेनाऽन्वयः । 14. कुहकं माया, शाठ्यं इति यावत् ।