SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-४८] १५१ तदीयाऽऽक्रन्दमन्दश्री: सुनन्दाऽपि सुतं ततः । आदाय दोर्ध्यामुत्थाय मुनि धनगिरिं जगौ ॥१०२॥ इयन्तमालवत् कालममुं बालमपालयम् । रटता नटिताऽनेन नन्वहं पुनरन्वहम् ॥१०३॥ धुर्योऽपि नि:स्पृहाणां त्वं गृहाणाङ्गजमात्मनः । मामिवाऽपकृपो जैनमुने ! मैनमपि त्यज ॥१०४॥ स्मृत्वा गुरुगिरं स्मित्वा जगौ धनगिरिश्च ताम् । कल्याणमेतत्कल्याणि ! करवाणि वचस्तव ॥१०५॥ पश्चात्तापवती पश्चात्पुनर्भद्रे ! भविष्यसि । अपितं रभसेनाऽमुं लभसे न कथञ्चन ॥१०६॥ 5 तदिदं मा कुरु स्वैरं कुरु वा न निवार्यसे । रचनीयाः पुनर्याच्चारक्षादक्षास्तु साक्षिणः ॥१०७॥ निर्मायमथ निर्माय साक्षिणोऽपि सुनन्दया । ददे निर्विण्णया तस्मै सूनुस्तेनाऽप्युपाददे ॥१०८॥ स बालः साधुना तेन पात्रबन्धे न्यधायि च । जानन् भवार्तिमुक्तं स्वं विरराम च रोदनात् ॥१०९॥ गुर्वाज्ञापालकावात्तबालकावथ तौ मुनी । जग्मतुर्मङ्घ साऽऽनन्दौ सुनन्दामन्दिराद् गुरुम् ॥११०॥ सुतरत्नस्य भारेण विश्वसारस्य भूरिणा । नमद्भुजाभुजङ्गेशमूचे धनगिरिं गुरुः ॥१११॥ 10 आयासित इवाऽऽयासि भिक्षाभारेण भद्र ! तत् । अमुं मम समाऽऽशु विश्राम्य शमिनांवर ! ॥११२॥ नभोरत्नसपत्नश्रि सुतरत्नं प्रयत्नतः । अथाऽयमर्पयामास नेत्रोल्लासकरं गुरोः ॥११३॥ डिम्भस्य तस्य भारेण भूयसाऽथ गुरोः करः । ननाम नाम मत्वेव स्वतस्तं गुरुताधिकम् ॥११४॥ प्रभाप्रभास्वन्नभसं लक्ष्याशेषनृलक्षणम् । तं प्रेक्ष्य पीतामृतवत् गुरुर्गामुज्जगार सः ॥११५।। सारं सारेण भासा च जानेऽमुं जिनशासने । वज्राधिदैवतमिवावतीर्णं पालनेच्छया ॥११६॥ श्रितानाममुना कर्मवारणान् दारयिष्यता । सत्या सम्भाव्यते सिंहगिरिरित्यभिधा मम ॥११७॥ अयं प्रवचनाधारः सुधीः साधारणः सताम् । ईदृग्भारोऽपि भाव्येष पोत: पोतो भवाम्बुधौ ॥११८॥ तपःसंघट्टतोऽघस्य घातान्नैर्मल्यमीयुषा । विभास्यत्यमुना मौलिमणिना जिनशासनम् ॥११९॥ रक्ष्योऽयमतियत्नेन जैनशासनजीवितम् । सुव्यक्तभक्तिभिर्जेनशासनोपासनोन्मुखैः ॥१२०॥ इत्युक्त्वा वज्रसारत्वाद्वज्र इत्यभिधाय च । साध्वीनामपितो बालः पालनायैष सूरिभिः ॥१२१॥ 20 आर्य्याः शय्यातरकुले पालनायाथ बालकम् । बाललालनलोलानां लोलाक्षीणां तमार्पयन् ॥१२२॥ मनसो मोहकत्वेन पश्यन्त्यः स्वसुताधिकम् । शीललीलोज्ज्वलं शय्यातर्यस्तं पर्यपालयन् ॥१२३॥ मुहुर्मुहुर्नव इव भ्राजमानोऽङ्गनाजनैः । अङ्कतः कमनीयश्रीरयमङ्कमनीयत ॥१२४॥ १. अयंतमालवत्का-B, L; इयंममालवत्का C; इयंतमालपत्क-K। २. ततः P। ३. भासन्न P। ४. वारयि-P। ५. संज्ञा-P। टि. 1. आलवत्-कलङ्कवत्। 2. नमद्भुजा एव भुजङ्गेशः शेषनागः यस्य सः, तम्। 3. वि+श्रम् आज्ञार्थ द्वि०पु० एकवचनरूपः । 4. (स्वीया) प्रभया प्रकर्षेण भास्वत् दीप्तिमत् (कृत) नभः येन सः, तम् । 5. इन्द्रमिव इत्यर्थः। 6. श्रितानां कर्म एव वारणाः हस्तिनः तान् दारयिष्यता (सिंहेन इव) अमुना (बालेन) मम सिंहगिरिः इति अभिधा सत्या सम्भाव्यते । अर्थात् यथा सिंह: गिरिं श्रयति तथा च एष माम् इति सिंहगिरिः । 7. पोत:-बालः ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy