SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ९८ [कर्णिकासमन्विता उपदेशमाला । गाथा-२०] तत्तत्तापसभाण्डं स गुण्डितं रजसा रसात् । स्वोत्तरीयाञ्चलेनैव प्रत्युपेक्षितवांस्तदा ॥११५॥ प्रागेवं यतिपात्राणि प्रत्युपैक्षिषि कहिचित् । इत्यूहापोहतः पूर्वां सोऽस्मरज्जातिमात्मनः ॥११६॥ श्रामण्यं स भवे प्राचि कृत्वा दिवि यथाऽगमत् । तथाह्यःकृतवत् विश्वं स्मृत्वा वैराग्यमाश्रयत् ॥११७॥ बुधा बोधि हहाऽध्यास्य मुधाऽमी हारयन्ति धिक् । भ्राम्यन्ति धिक् च दिक्चक्रमसमाप्तसमाप्तयः ॥११८॥ नेदं राज्यं न चैश्वर्यं तथा हरति मे मनः । आत्मसंवेदनीयं तद् यथा श्रामण्यमुत्तमम् ॥११९॥ अन्तरायैरियत्कालं वञ्चितोस्मि हहा कियत् । आसन्नमपि येनेदं न श्रामण्यमबोधिषि ॥१२०॥ क्षान्त्यादिर्दशधा धर्मो येषामेषोऽभिरोचते । अमान् मर्त्यमूर्त्या तान् महिम्ना मन्यते न कः ॥१२१॥ सेत्यथ क्षपकश्रेणिसुधासारणिवारिणि । ध्यानं धौतमिवाचार्यचातुर्यस्तुर्यमादधे ॥१२२॥ द्वितीयस्याऽद्वितीयस्य सितध्यानस्य योगतः । केवलज्ञानमध्यासामासे वल्कलचीरिणा ॥१२३॥ देवतादत्तलिङ्गोऽथ महिम्ना महितः सुरैः । स सोमेन्दु-प्रसन्नेन्दोरिति धर्ममुपादिशत् ॥१२४।। मोहभूतकुलाऽऽक्रान्ते रागद्वेषबिभीषके । क्रोधाख्योत्तालवेताले लोभविक्षोभराक्षसे ॥१२५॥ प्रेतायितेन्द्रियग्रामे विषयेद्धचितानले । मिथ्यात्वाख्यमहागृधे मायागोमायुयोषिति ॥१२६॥ अभिमानमहाशूले मनोभवपिशाचिनि । जरारुग्मृतिजात्यादिशाकिनीकुलसङ्कले ॥१२७॥ संसारनामनि महाश्मशानेऽत्र भयावहे । कथं नियतिनिश्चिन्ता रमन्ते हन्त जन्तवः ॥१२८॥ चतुर्भिः कलापकम् ॥ 15 अस्माददूरे सर्वज्ञशासनं ब्रह्मपत्तनम् । निर्भयं यात निर्वाणपुरशाखापुरोपमम् ॥१२९॥ यत्र प्रोतमिदं ब्रह्मसूत्रे विश्वं चराचरम् । तदेतद्वासिनो लोकाः सर्वदा दधते हृदि ॥१३०॥ सेवमाना अनूचानान् वेदगीतार्थवेदिनः । स्वयंभुवः सरस्वत्यां सदा स्नानं च कुर्वते ॥१३१॥ ते च रत्नत्रयोतान् तर्पयन्तस्त्रयीजुषः । सुखं शिवपदं यान्ति सम्पन्नब्रह्मसम्पदः ॥१३२॥ श्रुत्वेति धर्मसम्बोधि महोदययियासया । मुनिभूपावभूतां तौ जैनशासनवासनौ ॥१३३॥ 20 तदा च पोतनपुरोद्याने नाम्ना मनोरमे । श्रीवीरो दुरितध्वान्तवासरः समवासरत् ॥१३४॥ जिनं नत्वा परीय त्रिः स स्वयंबुद्धकेवली । अर्पयामास तं राजतापसं प्राप्तसंवरम् ॥१३५।। बुद्धः प्रसन्नचन्द्रोऽपि प्रणन्तुं परमेश्वरम् । उपागच्छत् पपावच्छसुधादेश्यां च देशनाम् ॥१३६॥ १. समाधय: D, A, B । २. स स्वर्गस्तथा - C । ३. वाचार्यस्तुर्यमाचर्य शुद्धधी: - C । ४. महाभये- H, A I ५. प्रसन्नचन्द्रस्तीर्थेन्द्र, प्रणन्तुं पोतनेश्वर: L, KI टि. 1. [तद: से: स्वरे पादार्था] १।३।४५ इति सूत्रेण ‘स इति' इत्यस्य सन्धिः । 2. आचारे साधु आचार्य; आचार्य चातुर्य यस्य स आचार्यचातुर्यः । 3. इद्धा-प्रदीप्ता । 4. शाखापुरः-पुरस्य शाखा शाखेव पुरं वा । 5. अनूचानः-वेदप्ररूपणायां समर्थाः विनयिनो वा, तान्। 6. ब्राह्मणपक्षे स्वयंभूः= ब्रह्मा तस्य पुत्री सरस्वती नदी, तस्याम् । जैनपक्षे तु स्वयंभूः= तीर्थङ्करः तस्य सरस्वती वाणी, तस्याम् । 7. त्रेता-दक्षिणः, गार्हपत्यः, आह्वनीयः इति वह्नित्रयस्य संज्ञा । 8. त्रयीजुषः-ऋग्वेदः, यजुर्वेदः, सामवेद इति त्रयीभिः समन्विताः। 9. परीय-परि+ई(त्वा=) य=प्रदक्षिणां कृत्वा ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy