________________
-63
तथा च तद्ग्रंथ:-अनक्षस्श्रुतं क्ष्वेडितशिरःकम्पनादिनिमित्तं मामाह्वयति वारयति वा इत्यादि
रूपमभिप्रायपरिज्ञानमिति ॥ स्याद्दीर्घकालिकी संज्ञा, येषां ते संजिनो मताः । श्रुतं संज्ञिश्रुतं तेषां, परं त्वसंज्ञिकश्रुतम् ॥ ७५८ ॥ सम्यक्श्रुतं जिनप्रोक्तं भवेदावश्यकादिकम् । तथा मिथ्याश्रुतमपि, स्यात्सम्यग्दृक्परिग्रहात् ॥ ७५९ ॥ आवश्यकं तदपरमिति सम्यक् श्रुतं द्विधा । षोढा चावश्यकं तत्र, सामायिकादिभेदतः ॥७६० ॥
तथाहि-“सामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउसग्गो पच्चक्खाणं” इति ॥ आवश्यकेतरच्चाङ्गानङ्गात्मकतया द्विधा । अङ्गान्येकादश दृष्टिवादश्चाङ्गात्मकं भवेत् ॥७६१ ॥ आचाराङ्गं सूत्रकृतं, स्थानाङ्गं समवाययुग् । पञ्चमं भगवत्यङ्ग, ज्ञाताधर्मकथापि च ॥ ७६२ ॥ उपासकान्तकृदनुत्तरोपपातिकाद्दशाः । प्रश्नव्याकरणं चैव, विपाकश्रुतमेव च ॥७६३ ॥ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च । स्युर्दृष्टिवादभेदाः, पूर्वाणि चतुर्दशापि पूर्वगते ॥ ७६४ ॥ तानि चैवम्उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञानात्सत्त्वात्तदात्मनः कर्मणश्च परम् ॥ ७६५ ॥ प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ ७६६ ॥ दृष्टिवादः पञ्चधाऽयमङ्गं द्वादशमुच्यते । उपाङ्गमूलसूत्रादि, स्यादनङ्गात्मकं च तत् ॥ ७६७ ॥ एवं च-यदुक्तमर्थतोऽर्हद्भिः संदृब्धं सूत्रतश्च यत् । महाधीभिर्गणधरैस्तत्स्यादङ्गात्मकं श्रुतम् ॥ ७६८ ॥ ततो गणधराणां यत्पारंपर्याप्तवाङ्मयैः । शिष्यप्रशिष्यैराचार्यैः, प्राज्यवाङ्मतिशक्तिभिः ॥७६९ ॥ कालसंहननायुर्दोषादल्पशक्तिधीस्पृशाम् । अनुग्रहाय संदृब्धं, तदनात्मकं श्रुतम् ॥ ७७० ॥ सृष्टान्यज्ञोपकाराय, तेभ्योऽप्यक्तिनर्षिभिः । शास्त्रैकदेशसंबद्धान्येवं प्रकरणान्यपि ॥७७१ ॥ एतल्लक्षणं चैवम्शास्त्रैकदेशसम्बद्धं, शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम, ग्रन्थभेदं विपश्चितः ॥७७२ ॥ एवं च वक्तृवैशिष्ट्यादस्य द्वैविध्यमीरितम् । वस्तुतोऽर्हत्यप्रणीतार्थमेकमेवाखिलं श्रुतम् ॥ ७७३ ॥
तथोक्तं तत्वार्थभाष्ये—'वक्तृविशेषात् दैविध्यमिति' ॥ [प्रथमोऽध्यायः, सूत्र. २०] किं च-व्याकरणच्छन्दोऽलङ्कति काव्यनाट्यतर्क गणितादि । सम्यग्दृष्टिपरिग्रहपूतं सम्यक्श्रुतं जयति ॥ मिथ्याश्रुतं तु मिथ्यात्विलोकैः स्वमतिकल्पितम् । रामायणभारतादि, वेदवेदाङ्गकादि च ॥७७४ ॥
उक्तं च भाष्यकृता- सदसदविसेसणाओ, भवहेउजहित्थिओवलंभाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अन्नाणम् ॥ (पूर्वान्तर्गतेयं गाथा) [विशेषावश्यक श्लो. ११५]
१. नाटक काव्य इति पाठ २. जहिच्छि इतिपाठः ।