________________
706
मेरुश्चतुर्वनः कूटमेखलाचूलिकादियुक् । साभिषेकशिलश्चाष्टादशे सर्गे निरूपितः ॥ २५ ॥ गिरेीलवतः कूटहददेव्यादिशालिनः । शीतानारीकांतयोश्च, नाममात्रेण वर्णनम् ॥ २६ ॥ क्षेत्रस्य रम्यकाख्यस्य, रुक्मिणोऽपि च भूभृत: । हैरण्यवतवर्षस्य, गिरेः शिखरिणोऽपि च ॥ २७ ॥ क्षेत्रस्यैरवताख्यस्य, षट्खण्डस्य पुरीस्पृशः । वर्णनं च क्षेत्रशैलादीनां साम्यनिरूपणम् ॥ २८ ॥ सर्वाग्रमद्रिकूटानां, खेटश्रेणीपुरामपि । नदीकुण्डहदादीनां, चक्रिरत्नार्हतामपि ॥२९॥ चन्द्रसूर्यग्रहादीनां, सज्जम्बूद्धीपवर्तिनाम् । एकोनविंशे सर्गेऽत्र, सर्वमित्यादि वर्णितम् ॥ ३० ॥ विस्तृता पञ्चभिरिः, सूर्येन्द्रोर्मण्डलादिभिः । चाररीतिर्भयोगश्च, दिनवृद्धिक्षयादि च ॥ ३१ ॥ ध्रुवराहोः पर्वराहोस्तिथ्युत्पत्तेश्च शंसनम् । द्वारैश्च पञ्चदशभिर्नक्षत्राणां निरूपणम् ॥ ३२ ॥ इत्यादि विंशतितमे, सर्वं सगै निरूपितम् । एकविंशेऽत्र सर्गेऽथ, वर्णनं लवणोदधेः ॥ ३३ ॥ सशिवस्य सपातालकुम्भस्य दीपशालिनः । सुस्थितादिसुराढ्यस्य, चन्द्रार्कादिद्युतिस्पृशः ॥ ३४ ॥ धातकीखण्डकालोदवर्णनं पूर्ववत्तत: । द्वाविंशे वर्णितं सर्गे, पृथक्षेत्रादिकीर्त्तनैः ॥ ३५ ॥ तथैव पुष्करार्द्धस्य, मानुषोत्तरभूभृतः । ततोऽखिलनरक्षेत्रे, क्षेत्रशैलादिसङ्गहः ॥ ३६ ॥ ततः शाश्वतचैत्यानां, सर्वसङ्ख्यानिरूपणम् । त्रयोविंशेऽखिलं सर्ग, विविच्येत्यादि वर्णितम् ॥ ३७ ॥ नृक्षेत्रात्परतश्चन्द्रसूर्यादिश्रेणिकीर्तनम् । पुष्कराब्धिक्षीरवरद्वीपाब्ध्यादिनिरूपणम् ॥ ३८ ॥ क्रमान्नन्दीश्वरदीपचैत्याद्याख्यानविस्तृतिः । इत्यायुक्तं चतुर्विंशे, स्वयम्भूरमणावधि ॥ ३९ ॥ पञ्चविंशे स्थिरचन्द्रज्योतिश्चक्रव्यवस्थितिः । ऊर्ध्वलोकेऽथ सौधर्मेशानयोर्दैवलोकयोः ॥ ४०॥ विमानावलय: पुष्पावकीर्णाश्च यथास्थितिः । विमानमानप्रासादपरिपाट्यः सभा अपि ॥४१॥ उत्पद्यन्ते यथा देवा, अभिषिच्यन्त एव ते । पूजयन्ति यथा सिद्धान्, यथा भोगांव भुञ्जते ॥ ४२ ॥ यादृक्स्वरूपाभाषां च, यां भाषन्ते सुधाभुजः । भवन्ति देव्यो यादृश्य:, सेवन्ते च रतं यथा ॥ ४३ ॥ आहारो यादृगेषामुच्छ्वासश्च यावदन्तरः । यथा मनुष्यलोकेऽमी, आयान्ति स्नेहयन्त्रिताः ॥४४॥ प्रेम्णा वशीकृता यान्ति, यावतीषु महीष्वधः । मध्ये महर्टिकं यान्ति, यथाऽवधिदृशो यथा ॥ ४५ ॥ लोकपालाग्रमहिषीसामानिकादिशालिनः । शक्तिसम्पद्धिवरणं, सौधर्मेशाननाथयोः ॥ ४६॥ षड्विंशतितमे सर्गे, इत्याद्यखिलमीरितम् । सप्तविंशे ततः सर्गे, तृतीयतुर्यनाकयोः ॥४७॥ वर्णनं ब्रह्मलोकस्य, तमस्कायस्य मूलतः । कृष्णराजी तद्धिमानलोकान्तिकसुधाभुजाम् ॥ १८ ॥ स्वर्गस्य लान्तकस्याथ, सकिल्बिषिनाकिनः । जमालेश्वरितं शुक्रसहस्रारादिवर्णनम् ॥ ४९ ॥ यावदच्युतनाकस्य, कीर्तनं रामसीतयोः । चरितं तदनु }वेयकानुत्तरवर्णनम् ॥ ५० ॥ ततः सिद्धशिलाख्यानं, लोकान्तस्य च संशनम् । इत्यादिवर्णनैरेवं, क्षेत्रलोकः समापितः ॥५१॥