________________
591
स्त्रीरत्नं च भवेत्सर्वनारीवर्गशिरोमणिः । रूपलक्षणसंयुक्ता, मानोन्मानप्रमाणयुक् ॥ ४३६ ॥ अवर्द्धिष्णुरोमनखा, सदा संस्थितयौवना । आशु स्पर्शमहिम्ना च, सर्वरोगोपशान्तिकृत् ॥ ४३७ ॥ बलवृद्धिकरी भोक्तुः, सर्वत्तेषु सुखावहा । शीतकाले भवत्युष्णा, ग्रीष्मकाले च शीतला ॥ ४३८ ॥ फुल्लाब्जाक्षी शशिमुखी, पीनस्तब्धोन्नतस्तनी । प्रशस्तजघना चारुचरणा गजगामिनी ॥ ४३९ ॥ सुस्मिता मधुरालापा, सुस्वरा प्रियदर्शना । हावभावविलासादिचतुरा स्वर्वधूपमा ॥ ४४०॥
इति स्त्रीरत्नं ॥ चतुर्दशैवं रत्नानि, चक्रिणां प्राज्यपुण्यत: । स्युः सहस्रेण यक्षाणां, सेवितानि पृथक् पृथक् ॥ ४४१ ॥ दौ सहस्रौ च यक्षाणां, चक्रभृद्देहरक्षकौ । चतुर्दश च रत्नानां, सहस्राः षोडशेत्यमी ॥ ४४२ ॥ अथैवं सार्वभौमानां, भवन्ति निधयो नव । नैसर्पः पाण्डुकश्चैव, पिङ्गलः सर्वस्त्नकः ॥४४३॥ महापद्मश्च कालच, महाकालस्तथापरः । तथा माणवकः शङ्खः, शाश्वता अक्षया अमी ॥ ४४४ ॥ पुस्तकानीह नित्यानि, सन्ति दिव्यानि तेषु च । आख्याताऽस्त्यखिला विश्वस्थितिरेकमिदं मतम् ॥ ४४५ ॥ मतान्तरे तु तत्कल्पपुस्तकप्रतिपादिताः । साक्षात्प्रादुर्भवन्त्यर्थास्तेषु तेषु निधिष्विह ॥ ४४६ ॥ आकरग्रामनगरपत्तनानां निवेशनम् । मडम्बानां द्रोणमुखस्कन्धावाराट्टवेश्मनाम् ॥ ४४७ ॥ स्थापनाविधय: सर्वे, वास्तुशास्त्रेऽधुनापि ये । दृश्यन्ते तत्पुस्तकानि, सन्ति नैसर्पके निधौ ॥ ४४८ ॥ तत्र वृत्यावृतो ग्रामो, लोहायुद्भव आकर: । नगरं राजधानी स्याद्रत्नयोनिश्च पत्तनम् ॥ ४४९ ॥ जलस्थलथोपेतमिह द्रोणमुखं भवेत् । अर्द्धतृतीयक्रोशान्तामशून्यं मडम्बकम् ॥ ४५० ॥
___ इति प्रथमो निधिः ॥ दीनारनालिकेरादे: संख्येयस्य धनस्य यः । पारिच्छेद्यस्य मुक्तादेः, प्रकारश्च समुद्भवे ॥ ४५१ ॥ प्रस्थादिमेयं यद्धान्यं, तोल्यं यच्च गुडादिकम् । तयोः सर्वं प्रमाणं च, मानोन्मानं च तादृशम् ॥ ४५२ ॥ शाल्यादिधान्यबीजानां, वापार्हाणामनेकधा । उत्पत्तिपद्धतिः सर्वा, दर्शिता पाण्डुके निधौ ॥ ४५३ ॥
इति द्वितीयः। विधा आभरणानां या, नानास्त्रीपुरुषोचिताः । तुरङ्गाणां गजानां च, ख्याता: पिङ्गलके निधौ ॥ ४५४ ॥
__ इति तृतीयः । चक्रिणां यानि रत्नानि, चक्रादीनि चतुर्दश । व्यावर्णिता तदुत्पत्तिः, सर्वरत्ने महानिधौ ॥ ४५५ ॥ स्फातिमन्ति भवन्त्येतन्निधानस्य प्रभावतः । चतुर्दशापि रत्नानीत्येवमाहुश्च केचन ॥ ४५६ ॥
इति चतुर्थः ॥