________________
587
ध्वजो धूमो हरिः श्वा गौः, खरो हस्ती द्धिक: क्रमात् । पूर्वादिबलिनोऽष्टाया, विषमास्तेषु शोभनाः ॥ ३८१ ॥ ईशानान्तासु दिक्ष्वेते, पूर्वादिक्रमतः स्थिताः । सान्वर्थनामधेयत्वात्समाः क्वापि न शोभनाः ॥ ३८२ ॥
एषां स्थापनव्यवस्था चैवं विवेकविलासे- वृषं १ सिंहं २ गजं ३ चैव खेटकर्बटकोट्टयोः । द्धिपः पुनः प्रयोक्तव्यो, वापीकूपसरस्सु च ॥ मृगेन्द्रमासने दद्याच्छयनेषु गजं पुन: । वृषं भोजनपात्रेषु, छत्रादिषु पुनर्ध्वजम् ॥ अग्निवेश्मसु सर्वेषु, गृहे वन्युपजीविनाम् । धूमं नियोजयेत्किञ्च, श्वानं म्लेच्छादिजातिषु ॥ खरो वेश्यागृहे शस्तो, ध्वाङ्गः शेषकुटीषु च । वृष:
सिंहो गजश्चापि, प्रासादपुरवेश्मसु ॥ इत्याया वास्तुनः प्रोक्ता, नक्षत्रमथ कथ्यते । तत्र सामान्यतो वास्तुजन्मभं कृत्तिका भवेत् ॥ ३८३ ॥
यदुक्तं व्यवहारप्रकाशे- भाद्रपदतृतीयायां शनिदिवसे कृत्तिकाप्रथमपादे । व्यतिपाते रात्र्यादौ विष्ट्यां वास्तोः समुत्पत्तिः ॥ अथेष्टवास्तुनः क्षेत्रफलाडेऽष्टगुणीकृते । विभक्ते सप्तविंशत्या, शेषं भवति जन्मभम् ॥ ३८४ ॥ अस्मादेव च नक्षत्राद्गृहाणां स्वामिना सह । राशेर्बलं प्रीतिषडष्टमकादि विचिन्तयेत् ॥ ३८५ ॥ सप्त सप्ताग्निभादीनि, न्यस्येत्परिघचक्रवत् । पूर्वादिषु चतसृषु, दिक्षुभानि यथाक्रमम् ॥ ३८६ ॥ इष्टस्य वास्तुनो जन्मधिष्ण्यमेवं समेति चेत् । द्वारदिश्यस्य गेहस्य, तदोह्योऽभिमुखः शशी ॥ ३८७ ॥ पाश्चात्यभित्तिदिक्प्राप्ते, जन्मभेऽभीष्टवास्तुनः । चन्द्रो भवति पृष्ठस्थोऽनिष्टौ चैतावुभावपि ॥ ३८८ ॥
___ तथाहुः-“प्रारब्धं संमुख चन्द्रे, न वस्तुं वास्तु कल्पते । पृष्ठस्थे घातपाताय, द्वयोस्तेन
त्यजेद्गृही" ॥ गृह एव निषिद्धोऽयं, चन्द्रमाः सन्मुखस्थितः । प्रासादनृपसौधश्रीगृहेषु त्वग्रग: शुभः ॥ ३८९ ॥ गुरुशिष्यादिवत्तारा, वाऽत्रापि विवेकिभिः । तृतीया पञ्चमी चापि, सप्तमी चापराः शुभाः ॥ ३९० ॥
तथोक्तं गणयेत्स्वामिनक्षत्राद्यावद्धिष्ण्यं गृहस्य च । नवभिस्तु हरेद्भागं, शेषं तारा प्रकीर्तिता ॥ शान्ता मनोरमा क्रूरा, विजया कलहोद्भवा । पद्मिनी राक्षसी वीरा, आनंदा चेति तारकाः।
॥ इति नक्षत्रं ॥ नक्षत्राङ्केऽष्ठभिर्भक्ते, शेषाङ्केन व्ययो भवेत् । भागाप्राप्तावथाष्टाभिर्भाङ्क एव व्ययो भवेत् ॥ ४९१ ॥ स्यात्रिधाऽसौ च पैशाचो, राक्षसो यक्ष एव च । आयेन तुल्योऽभ्यधिको, न्यूनश्चायाद्यथाक्रमम् ॥ ४९२ ॥
तथाहुः-"पैशाचस्तु समाय: स्याद्राक्षसञ्चाधिके व्यये । आयातूनतरो यक्षो, व्यय: श्रेष्ठोऽष्टधा त्वयम् ॥
शान्त: क्रूरः प्रद्योतच, श्रेयानथ मनोरमः । श्रीवत्सो विभवश्चैव, चिन्तात्मको व्ययोऽष्टमः” ॥ अत्र च-एकशेषे व्यय: शान्तो, द्विशेषे क्रूर इष्यते । एवं यावत् शून्यशेषे, भवेच्चिन्तात्मको व्ययः ॥ ४९३ ॥
इति व्ययः॥