SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 402 मरुताश्वत्थपणेभकर्णकम्पनिजासनाः । स्वश्रद्धातिशयात्केचिद्देवेन्द्रशासनात्परे ॥ ४७१ ॥ मित्रानुवर्त्तनात्केचित्पत्नीप्रेरणया परे । स्थितिहेतोः परे देवदेवीसंपातकौतुकात् ॥ ४७२ ॥ क्षणादेवातिदुर्गन्धमपि लोकं नृणामिमम् । अर्हत्पुण्यगुणाकृष्टा, इवायान्त्युत्सुकाः स्वयम् ॥ ४७३ ॥ महात्मनां महर्षीणां, यद्बोत्कृष्टतपस्विनाम् । माहात्म्यमुद्भावयितुमिहायान्ति सुधाभुजः ॥ ४५४ ॥ अश्रद्दधाना यदि वा, साधुश्राद्धादिसद्गुणान् । सम्यग्दृग्वर्णितांस्तेऽत्रायान्ति तांस्तान् परीक्षितुम् ॥ ४७५ ॥ यद्धा तादृकपुण्यशालिशालिभद्रादिवभृशम् । पुत्रादीनां प्रेमधाम्नां, स्नेहोरेकैर्वशीकृताः ॥ ४७६ ॥ गोभद्रादिवदागत्य, नित्यं नवनवैरिह । दिव्यभोगसंविभागः, स्नेहं सफलयन्ति ते ॥ ४७७ ॥ यद्धा प्रागुक्तवचनस्मरणाद्भिस्मृतादराः । स्वान् बोधयितुमायान्त्याषाढाचार्यान्त्यशिष्यवत् ॥ ४७८ ॥ एवं पूर्वभवस्नेहकार्मणेन वशीकृताः । नरकेष्वपि गच्छन्ति, केचिद्वैमानिकामराः ॥ ४७९ ॥ तथाहि द्वारकाद्रङ्गभङ्गे जराङ्गजेषुणा । मृत्वाऽन्तिमो वासुदेवस्तृतीयं नरकं गतः ॥ ४८० ॥ रामोऽथ मोहात् षण्मासान्, व्यूढभ्रातृकलेवरः । शिलातलाम्भोजवापादिभिर्देवेन बोधितः ॥ ४८१ ॥ भ्रातुर्दैहस्य संस्कारं, कृत्वा संवेगमागतः । प्रव्रज्य नेमिप्रहितचारणश्रमणान्तिके ॥ ४८२ ॥ पारणाय व्रजन् क्वापि, स्वरूपव्यग्रया स्त्रिया । दृष्ट्वा घटभ्रमात्कूपे, क्षिप्यमाणं निजाङ्गजम् ॥ ४८३ ॥ वन एव मया स्थेयमित्यभिग्रहवान्मुनिः । तुङ्गिकाद्रौ तपः कुर्वन्, वन्यसत्त्वान्निबोधयन् ॥ ४८४ ॥ दत्ताहारो रथकृता, हरिणेनानुमोदितः । तरुशाखाहतस्ताभ्यां, सह ब्रह्मसुरोऽभवत् ॥ ४८५ ॥ बलदेवसुरः सोऽथ, प्रयुक्तावधिलोचनः । भ्रातरं नरके दृष्ट्वोत्सुकस्तत्र द्रुतं गतः ॥ ४८६ ॥ तमुद्दिधीर्षनरकादवोचत् केशवः सुरम् । भ्रातरेवं भृशं पीड्ये, सूतपातं पतत्तनुः ॥ ४८७ ॥ मया कृतानि कर्माणि, भोक्तव्यानि मयैव हि । वच: किमन्यथा तत्स्याद्यन्नेमिस्वामिनोदितम् ॥ ४८८ ॥ गच्छ बन्धो ! ततस्तुभ्यं, भद्रं स्तात्कर्हिचित्स्मरेः । प्रथयेर्महिमानं नो, दुर्यशो यन्निवर्त्तते ॥ ४८९ ॥ ततः स बान्धवप्रेम्णा, विमाने श्रीधरं हरिम् । पीताम्बरं चक्रपाणिं, विकृत्य हलभृयुतम् ॥ ४९० ॥ द्वारिकेयमनेनैव, कृताउनेनैव संहृता । कर्तुं हर्तुं हरिरेव, क्षमोऽसौ जगदीश्वरः ॥ ४९१ ॥ तस्माद्भुक्तिं च मुक्तिं च, प्रेप्सुभिः सेव्यतामयम् । आगत्य भरतक्षेत्रे, सर्वत्रेत्युदघोषयत् ॥ ४९२ ॥ एवं सर्वत्र विस्तार्य, महिमानं महीतले । यथास्थानं सुरोऽयासीद्भातृदुःखेन दुःखितः ॥ ४९३ ॥ इत्थमेव च सीताया, जीवोऽच्युतसुरेश्वरः । गत्वाऽऽशु देवरप्रेम्णा, चतुर्थी नरकावनीम् ॥ ४९४ ॥ युद्धयमानौ मिथ: पूर्ववैराल्लक्ष्मणरावणौ । युद्धान्न्यवर्त्तयद्धर्मवचनैः प्रतिबोधयन् ॥ ४९५ ।। पञ्चमाङ्गेऽपि सप्तम्या, अधस्ताद्देवकर्तृकम् । ऊचेऽब्दवर्षणादिनि, तत्राप्येषां गतिः स्मृता ॥ ४९६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy