________________
326
तरलतरतरङ्गोत्तुङ्गरङ्गतुरङ्गः, प्रसरदतुलवेलामत्तमातङ्गसैन्यः ।
अतिविपुलमनोज्ञद्वीपदुर्गैरुदग्रः, कलयति नृपलक्ष्र्मी वाहिनीनां विवोढा ॥ २७७ ॥ स्वच्छोन्मूर्च्छदतुच्छमत्स्यपटलीपुच्छोच्छलच्छीकरः -च्छेदोत्सेकितबुद्बुदार्बुदमिषोद्भिन्नश्रमाम्भः कणः । हेलोत्प्लाविततुङ्गपर्वतशतोत्सर्पत्तरोद्धतो, वीरंमन्य इवैष चिक्रमिषया दिग्भूभृतां धावति ॥ २७८ ॥ कुद्धाखण्डलवज्रमण्डलगालज्ज्वालाकरालानलत्रस्तानेकगिरीन्द्रकोटिशरणं कल्पद्रुमाणां वनम् । तत्तद्वस्तुवदान्यतातरलितैरप्यर्थितो निर्जरैर्यो रत्नाकर इत्यनेककविभिर्नानाविकल्पैः स्तुतः ॥ २७९ ॥ निर्व्रडक्रीडदम्भश्चरनरतरुणीक्लृप्तदीपोपचारैर्नूत्नैरत्नैरयत्नोज्जवलघनघृणिभिः क्वापि दीप्रांतरालः । क्वापि प्राप्तप्रकर्षः पृथुमकरकराकृष्टपाठीनपीठ-भ्रस्यन्नक्रप्रमोदोल्ललनचलजलोत्सिक्तडिंडीरपिंडैः ॥ २८० ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, संपूर्ति सुखमेकविंशतितमः सर्गो मनोज्ञोऽगमत् ।। २८१ ॥ ॥ इति श्रीलोकप्रकाशे एकविंशतितमः सर्गः समाप्तः ॥
"
♦♦♦♦
॥ अथ द्वाविंशतितमः सर्गः प्रारभ्यते ॥
अथास्माल्लवणाम्भोधेरनन्तरमुपस्थितः । वर्ण्यते धातकीखण्डदीपो गुरुप्रसादतः ॥ १ ॥ वृक्षेण धातकीनाम्ना, यदसौ शोभितः सदा । वक्ष्यमाणस्वरूपेण ततोऽयं प्रथितस्तथा ॥ २ ॥ चतुर्योजनलक्षात्मा, चक्रवालतयाऽस्य च । विस्तारो वर्णित: पूर्णज्ञानालोकितविष्टपैः ॥३॥ परिक्षेपः पुनरस्य, कुक्षिस्थद्वीपवारिधेः । त्रयोदशलक्षरुप:, क्षेत्रलब्धोऽयमीरितः ॥ ४॥ लक्षाः किलैकचत्वारिंशत्सहस्राण्यथो दश । योजनानां नवशती, किञ्चिदूनैकषष्टियुक् ॥ ५ ॥ अयं कालोदपार्श्वेऽस्य, परिधिश्चरमो भवेत् । आद्यस्तु लवणाम्भोधेरन्ते यः कथितः पुरा ॥ ६ ॥ मध्यमः परिधिर्लक्षाण्यष्टाविंशतिरेव च । षट्चत्वारिंशत्सहस्राः, पञ्चाशद्योजनाधिकाः ॥ ७ ॥ जम्बूद्वीपवदेषोऽपि द्वारैश्चतुर्भिरञ्चितः । तेषां नामप्रमाणादि, सर्वं तद्भवेदिह ॥ ८ ॥ किंत्वेतद्वारपालानां विजयादिसुधाभुजाम् । परस्मिन् धातकीखण्डे, राजधान्यो निरूपिताः ॥ ९ ॥