________________
॥ ॐ ह्रीँ अर्हं नमः ॥ ॥ ऐ नमः ॥
महामहोपाध्याय श्रीमद् विनयविजयगणिवरविरचितः
श्री लोकप्रकाशः
प्रथमो द्रव्यलोकः
अथ प्रथमः सर्गः ।
नमः श्रीपरमानन्दनिधानाय महस्विने । शंखेश्वरपुरोत्तंसपार्श्वनाथाय तायिने ॥ १ ॥ पिपर्ति सर्वदा सर्वकामितानि स्मृतोऽपि यः । स कल्पद्रुमजित्पार्श्वो, भूयात्प्राणिप्रियङ्करः ॥ २ ॥ पार्श्वक्रमनखाः पान्तु, दीप्रदीपाङ्कुरश्रियः । प्लुष्टप्रत्यूहशलभाः सर्वभावावभासिनः ॥३॥ जयन्ति व्यञ्जिताशेषवस्तवोऽन्तस्तमोद्रुहः । गिरः सुधाकिरस्तीर्थकृतामद्भुतदीपिकाः ॥ ४ ॥ कृपाकटाक्षनिक्षेपनिपुणीकृतसेवका । भक्तव्यक्तसवित्री सा, जयति श्रुतदेवता ॥ ५॥ जीयाज्जगद्गुरुर्विश्वजीवातुवचनामृतः 1 श्रीहीरविजयः सूरिर्मदीयस्य गुरोर्गुरुः ॥ ६ ॥ श्रीकीर्तिविजयान् सूते, श्रीकीर्तिविजयाभिधः । शतकृत्वोऽनुभूतोऽयं, मन्त्रः स्यादिष्टसिद्धिदः ॥ ७ ॥ अस्ति लोकस्वरूपं यद्विप्रकीर्णं श्रुताम्बुधौ । परोपकारिभिः पूर्वपण्डितैः पिण्ड्यते स्म तत् ॥ ८ ॥ ततः संक्षिप्य निक्षिप्तमाम्नायैः करणादिभिः । संग्रहण्यादिसूत्रेषु भूयिष्ठार्थं मिताक्षरम् ॥ ९ ॥ साम्प्रतं च क्रमात्प्रायः, प्राणिनो मन्दमेधसः । असुबोधमतस्तैस्तत्, कवित्वमिव बालकैः ॥ १० ॥ ततस्तदुपकृत्यै तन्मया किञ्चिद्धितन्यते । करणोक्त्यादिकाठिन्यमपाकृत्य यथामतिः ॥ ११ ॥ अयि ! प्रसन्नास्ते सन्तु, सन्तः सर्वोपकारिणः । मयि प्रवृत्ते पुण्यार्थमविमृश्य स्वशक्यताम् ॥ १२ ॥ शिशुक्रीडागृहप्राया, ममेयं वचसां कला । निवेशनीयास्तत्रामी, कथमर्था द्विपोपमाः ॥ १३ ॥ श्रीगुरूणां प्रसन्नानामचिन्त्यो महिमाथवा । तेजः प्रभावादादर्श, किं न मान्ति धराधराः ॥ १४ ॥ संक्षिप्ताः संग्रहाः प्राच्या, यथा ते सुपठा मुखे । तथासविस्तरत्वेन, सुबोधो भवतादयम् ॥ १५ ॥ १. जीवातुर्जीवनौषधम् । २. लक्ष्मीयशोविजयेत्येतत्रयम् ।