SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ 159 रत्नौषध्यादयोऽप्येवमुद्योतनामकर्मणा । द्योतन्ते मुनिदेवाश्च, विहितोत्तरवैक्रियाः ॥ २३९ ॥ यतो वपुर्नातिगुरु, नातिलघ्वङ्गिनां भवेत् । नामकर्मागुरुलघु, तदुक्तं युक्तिकोविदैः ॥ २४० ॥ तद्भवेत्तीर्थकृन्नाम, यतस्त्रिजगतोऽपि हि । अर्चनीयो भवत्यङ्गी, प्रातिहार्याधलङ्कृतः ॥ २४१ ॥ तद्धिंशतेः स्थानकानामाराधनान्निकाच्यते । भवे तृतीये नृगतावेव सम्यक्त्वशालिना ॥ २४२ ॥ उदयश्च भवत्यस्य, केवलोत्पत्त्यनन्तरम् । वेद्यते चैतदग्लान्या, धर्मोपदेशनादिभिः ॥ २४३ ॥ यथास्थाने नियमनं, कृर्यान्निर्माणनाम तु । अङ्गोपाङ्गानां गृहादिकाष्ठानामिव वार्धकिः ॥ २४४ ॥ प्रतिजिह्वादिना स्वीयावयवेनोपहन्यते । यतः शरीरी तदुपघातनाम प्रकीर्तितम् ॥ २४५ ॥ भवेद्दानलाभभोगोपभोगवीर्यविजकृत् । अन्तरायं पञ्चविधं, कोशाध्यक्षसमं ह्यदः ॥ २४६ ॥ यथा दित्सावपि नृपे, न प्राप्नोति धनं जन: । प्रातिकूल्यं गते कोशाध्यक्षे केनापि हेतुना ॥ २४७ ॥ अपि जानन् दानफलं, वित्ते पात्रे च सत्यपि । तथा दातुं न शक्नोति, दानान्तरायविजितः ॥ २४८ ॥ तथैवोपायविज्ञोऽपि, कृतयत्नोऽपि नासुमान् । हेतोः कुतोऽपि प्राप्नोति, लाभं लाभान्तरायत: ॥ २४९ ॥ भोगोपभोगौ प्राप्तावप्यङ्गी भोक्तुं न शक्नुयात् । भोगोपभोगान्तरायविजितो मम्मणादिवत् ॥ २५० ॥ इष्टानिष्टवस्तुलब्धिपरिहारादिषूद्यमम् । शक्तोऽपि कर्तुं तं कर्तुं, नेष्टे वीर्यान्तरायत: ॥ २५१ ॥ ज्ञानानां च ज्ञानिनां च, गुर्वादीनां तथैव च । ज्ञानोपकरणानां चाशातनाद्वेषमत्सरैः ॥ २५२ ॥ निन्दोपघातान्तरायैः, प्रत्यनीकत्वनिहवैः । बजात्यावरणकर्म, ज्ञानदर्शनयोर्भवी ॥ २५३ ॥ गुर्वादिभक्तिकरुणाकषायविजयादिभिः । बजाति कर्म साताख्यं, दाता सद्धर्मदाढययुक् ॥ २५४ ॥ गुर्वादिभक्तिविकल:, कषायकलुषाशयः । असातावेदनीयं च, बध्नाति कृपणोऽसुमान् ॥ २५५ ॥ उन्मार्गदेशको मार्गापलापी साधुनिन्दकः । बजाति दर्शनमोहं, देवादिद्रव्यभक्षकः ॥ २५६ ॥ कषायहास्यविषयादिभिर्बजाति देहभृत् । कषायनोकषायाख्यं, कर्म चारित्रमोहकम् ॥ २५७ ॥ निबध्नाति नारकायुर्महारम्भपरिग्रहः । तिर्यगायुः शल्ययुक्तो, धूर्तश्च जनवञ्चकः ॥ २५८ ॥ नरायुर्मध्यमगुणः, प्रकृत्याऽल्पकषायकः । दानादौ रुचिमान् जीवो, बजाति सरलाशयः ॥ २५९ ॥ चतुर्थादिगुणस्थानवर्तिनोऽकामनिर्जराः । जीवा बजन्ति देवायुस्तथा बालतपस्विनः ॥ २६० ॥ गुणप्रेक्षी त्यक्तमदोऽध्ययनाध्यापनोद्यतः । उच्चं गोत्रमर्हदादिभक्तो नीचमतोऽन्यथा ॥ २६१ ॥ अगौरवश्च सरल:, शुभं नामान्यथाशुभम् । बजाति हिंसको विजमहत्पूजादिविघ्नकृत् ॥ २६२ ॥ स्थितिरुत्कर्षतो ज्ञानदर्शनावरणीययोः । वेदनीयस्य च त्रिंशदम्भोधिकोटिकोटयः ॥ २६३ ।। मोहनीयस्य चाब्धीनां, सप्ततिः कोटिकोटयः । आयुषः स्थितिरुत्कर्षात्त्रयस्त्रिंशत्पयोधयः ॥ २६४ ॥ अबाधाकालरहिता, प्रोक्तैषाऽऽयुर्गुरूस्थितिः । तद्युक्तेयं पूर्वकोटीतार्तीयीकलवाधिका ॥ २६५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy