________________
455555555555555555555555555555
पूज्यागमोद्धारकश्रीलिखितप्रस्तावना
विषमपदार्थसूचिका
आनन्द लहरी टिप्पणी
४-श्री पाक्षिकसूत्र प्रस्तावना
१. श्रामण्यप्रतिपादकग्रन्थेषु छेदसूत्रेषु च बहुत्र साधूनां स्वरूपव्यावर्णन प्रसङ्गे 'ठियकप्पिया' इति
विशेषणं प्रयुज्यते। २. यत्प्रयोगे गुणस्यावश्यम्यावित्वं दोषाभावश्चै तादृशौषधस्य कल्पसूत्रवृत्तौ निर्दिष्टस्यात्रोल्लेखः । ३. षडावश्यकानामर्थाधिकारसूचकवस्तुषट्कं क्रमशोऽनेन समस्तपदेन सूचितमस्ति । ४. तस्य-साम्यस्य प्ररूपकाः ये चतुर्विशतिसंख्या आत्मानः महापुरुषाः तीर्थकरा इत्यर्थः तेषां स्तव इति
विग्रहोऽवबोध्यः। ५. तथाविधः-तृतीयौषधकल्पः, अत एवाऽवश्यकरणीयत्वेन सार्थकाऽभिधाऽस्याऽऽवश्यकेति । ६. अविकला=युक्ति प्रतीति शेषः, या साधनसामग्री तस्यां तत्पालने सावधाना ये अनगारशिरोमणययः=
साधुवर्याः तेषां वर्णनादौ इति समासः । ७. 'तादृश'शब्दस्य प्रमत्तार्थोऽत्राव गम्यः । ८. एतद्धि श्रीगुणस्थानक्रमारोहे एवमुपलभ्यते,।
"इत्येतस्मिन् गुणस्थाने नो सन्त्यावश्य कानि षट् । सन्ततध्यान सद्योगाच्छुद्धिः स्वाभाविकी यतः ॥"
____ श्रीगुण० क्रमा० गा. ३६ ९. इदं हि आपूर्वकपद् धातोः क्रियातिपत्तौ प्रथमपुरुषैकवचनमस्ति । १०. गुणस्थानक्रमारोहे एषा गाथोपलभ्यते।
प्रमाद्यावश्यकत्यागान्निश्चलं ध्यानकाश्रयेत्। योऽसौ नैवागमं जैनं वेत्ति मिथ्यात्वमोहितः ॥
श्री गुण क्रमा० गा० ३० ११. मांसला=परिपुष्टा चासौ मीमांसा-वस्तुविचारक्षमोहापोहशक्तिः च, तो जुषन्ते भजन्ते ये ते इति
व्युत्पत्तिरत्रज्ञेया। १२. अभियुक्ततमैः आप्तवर्यैः स्पष्टं मीमांसितं (अत्र 'अपि' इत्यध्याहार्यम् ) न मीमांसन्ते=समीक्षया विचा
रयन्ति इत्यन्वयानुसारमर्थसंगतिः यार्या । १३. तत्पदेनात्राध्यात्मवादव्याजेन क्रियायामरुचिं शासनशैलेरज्ञता प्रतिक्रमणादिक्रियाया ध्यानाद्युत्कृष्टताभि
व्यक्तिद्वारा व्यञ्जयन्तः लिंगधारिणो विज्ञेयाः । १४. आवश्यकक्रियास्वरुचिमतां तेषामज्ञशेखरत्वाविष्करणायोपहासगर्भाऽऽक्षेपसूचकमिदं विशेषणम् । १५. अयं हि शब्दः आवश्यकाऽपरपर्याय: 'मावश्यरूनियुक्त्या दिषु प्रसिद्धः, आवश्यकक्रियाकलापानुष्ठि
तेानादिगुणानामावासभूतत्वात् ।