SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वीत स्तोत्र प्रस्ता] [ १३. कृतमभून यन्मांसभक्षणं, समयसद्भावे चावगतेऽवबुद्धम् 'चउहिं ठाणेहिं णेरइयाउत्ताए कम्मं पगरेई' इत्यादि, आगनादवसरे जाताश्चासमप्रगुणाश्चातापभाजनं, भालमौलिमणि लालितपादपीठा राजर्षयो याचितवन्तश्च परमगुरवे प्रायश्चितप्रतिपतिम् , श्रीमद्गुरुभिश्वावसरोचितं द्वात्रिंशद्दशनभक्षितत्वान्मांसस्य तच्छुद्धये तावन्मिता एवान्वर्थाः समर्पिताः प्रकाशास्तत्र द्वादश तायद्योगशास्त्रीया विंशतिश्चादीपाः, प्रतिदिन सभ्यस्यैव ८ च ते ५ दन्तान्तःकरणशोवनं प्रकाशानां द्वात्रिंशं व्यधा पीपु भोजनं चक्र श्चैते यथामभिवां प्रकाशानां, सन्ति चैत एतदिवा एव, यथावज्ज्ञानं चैगामेतनिधत्वस्य भवेद्यथावत्परिशीलनादेव, परं तत्सिद्धय एवाधिकारदर्शनं निदर्शनमात्रमेव विधीयतेऽस्मामिस्तथा चान्तिमं केऽत्राधिकारा इति प्रश्ननिर्वचनमपि भविष्यति स्पष्टं तत्र । प्रथमे तावत्प्रस्तावनास्तवे श्रीमद्वीतरागलक्षणमालक्षयन्तः प्रथमादिसप्तम्यन्तविभक्त्यन्तान्योन्यसम्बद्धश्लोककदम्बकदर्शनेन परमदेवानामाराध्यताहेतुभतं परात्मत्वं परंज्योतिष्मत्वं परमपरमेष्ठित्वं तमोविनाशविभाकरत्वं सर्वक्लेशमूलोन्मूलकत्वं सुरासुरनमस्यत्वं पुरुषार्थप्रसाधकाखिलविद्याविर्भावकत्व-मतीतानागतवर्तमानकालवत्तिपदार्थसार्थसंविधारित्वं विज्ञानानन्दब्रह्मैकात्म्यं च निष्टङ्कय श्रद्धेय-ध्येय-शरण्य-नाथवत्स्पृहा-कृतार्थकिङ्कर-वाणीपवित्रताऽऽदि च निश्चिक्युनिर्णयचणाः दर्शयामासुश्च वी रागस्तवानां मनुष्यभवफलतां श्रद्धालूनां विश्रृङ्खलवाणीवादिनामपि रुचिरताम् ।१। द्वितीयस्मिन् सहजातिशयस्तवे,श्रीमज्जिनानामतिशयचतुष्कं निरदेशि निर्देशप्रधानर्देहस्य तेषां नैर्मन्य-सौगन्ध्य-नीरोगता-स्वेदराहित्यानि, रुधिरामिषश्वैत्यं, श्वाससौरभ्यमाहारनीहारविध्यदृश्यत्वं चेति निवन्धनेन ॥ २॥ ___ तृतीये च सर्वाभिमुख्यं पर्पत्समावेशं वचनैक्यसाग्रयोजनशतगतगदनाशकत्वमीतिविद्रावकत्वं वैरविलापावं निर्मारित्वमतिवष्टयनावृष्टिस्वपरचक्रभिदुर्भिक्षभेत्तत्वं भामण्डलवचमित्येवं कर्मकक्षोन्मूलनजातकादशातिशयवर्णनम् ॥ ३ ॥ चतुर्थे तु 'सुरकृतामेकोनविंशातिशयानां व्यावर्णयन्तः पुरतश्चक्राभिसरणमिन्द्रध्वजोच्छ्रयं पङ्कजपादन्यासं चतुरास्यत्वं प्राकारत्रितयपरिगावं कमका मुख्यमवस्थितकेशरोमनखश्मश्रुतां विषयाप्रातिकूल्यं समकालमशेषत्तु सद्भावं सुगन्ध्युदकवृष्टिं पक्षिप्रादक्षिण्यं वाय्वानुकूल्यं वृक्षाग्राभिनतिं कोटिसुरासुरसेव्यत्वं प्रकटयामासुः छत्रत्रयं सपादपीठं मृगेन्द्रासनं पुष्पवृष्टि दुन्दुभिं चैत्यद्रुमं चमरवीज्यमानतां चाग्रतः प्रातिहार्यस्तवे आविर्भावयिष्यन्तीत्युपेक्षितमिदं षट्कमिति मन्ये ।। ४ ॥ पञ्चमे प्रातिहार्यस्तवेऽशोकवृक्ष--सुरपुष्पवृष्टि-दिव्यध्वनि-दुन्दुभ्या-ऽऽतपत्रत्रयी-चामरसिंहासन-भामण्डलान्याख्यन् ख्यातकीर्तयो भावार्हन्त्यचिह्मभूतानि ॥५॥ षष्ठे प्रतिपक्षनिरासस्तवे परमदेवे माध्यस्थ्यमपि दौः स्थ्यनिबन्धतया निवेद्य प्रतिप
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy