________________
१२ ]
प्रस्तावनासंग्रहे वस्था सतीमप्यनाहत्यापपुस्तकप्रसारमात्रजायमानबहुद्रव्यव्ययां झटिति पुस्तकप्रसरणप्रगुणां मुद्रणकलां मुख्यतयाऽधिचकार, भगिन्याश्च स्वीयाया विद्युन्मत्या द्रव्यं तत्र सम्मील्य समानीय च कलान्तरोपार्जितं चान्यद्रविणजातं लक्षोन्मितं लक्ष्यं लक्षणविदां, तत्र चादितो मङ्गलाचरणमिव शिष्टानां परममङ्गलभूतमिदमुपचक्रमे मुद्रितुं ज्ञानधनैः साधुभिः संशोध्येति । प्रस्ताव्य व्यवस्थाम् प्रस्ताव्यतेऽधुना प्रक्रान्तो ग्रन्थः कर्तृ श्रोत्रधिकारप्रमाणादिभिः ।
तत्रावधीयतां तावदवधारणादीधनैरिदम् , यदुत विधातारोऽस्य विहितनिवाराधनमोचनाष्टादशदेशामारिपटहलब्धाकल्पस्थायियशःशरीराः, ४ सार्वत्रिकोटिग्रन्थ ग्रथनलक्षितसर्वज्ञानतारत्ववितीर्णकलिकालसर्वज्ञविरुदाः, अनवद्य चातुर्विद्यविधानख्यातब्रह्मातिगप्रभावाऽष्टादशदेशाधिपतिकुमारपालक्ष्मापालबोधनस्मारितसातिशयमुनिगणाः श्रीमन्तो भगवन्तो हेमचन्द्राचार्याः, तुच्छं चेदं यद् व्यागृणन्त्यलब्धतन्माहात्म्याब्धिमध्याः सार्धत्रिकोटिग्रन्थग्रथनाऽसम्भवमिति, पाठमात्रग्रन्थग्रथनपटीयस्त्वात्तेषाम् , श्रूयत उपलक्ष्यते लेखककुण्डस्थानादिविलोकनेन स्पष्टतरं विदुषामरक्तद्विष्टानां चैतत् ।
सूरिप्रवराश्चैते कदा कतमं भमण्डलं मण्डयामासुः ? कदा च सूर्यास्तमयेनेव रजनी प्रचारमवाप सूरिवरास्तमयेन कुमतध्वान्तततिः विस्तृतिम् ? कस्मै च योग्यतमाय पुरुषोत्तमाय ५२विधायैनमर्पयामासुः, कश्चाधिकारोऽत्र विद्वद्वन्दवेद्य आत्मकल्याणजनक ? इति प्रवृत्तायां विचारणायाम् निर्णीयते तावत्स्पष्टं स्पष्टितत्वात् “कुमारपालभूपालः प्राप्नोतु फलमोप्सित"मिति श्रीमद्विहितादेवैतदीयश्लोकात्कुमारपालक्ष्मापालसमकालीनत्वम् । कुमारपालभूपालानेहाश्च गुर्जरभूपपट्टावल्यादिविलोकनतो निश्चीयते वैक्रमीयद्वादशशतीयो, यतो विक्रमसंवन्नवनवत्यधिकैकादशशतमिते राज्याभिषेकस्त्रिंशदधिकद्वादशशतके च तस्य स्वर्गम इति । तथाच सूरिपादसमयोऽप्येष एव । स्वचरणन्यायपावितभमण्डलनिणेयोप्यत एव सम्यक्तया जायत एव, यतः ५ पुण्यतमजननिवासतिरस्कृतविबुधालयविबुधालयं श्रीमत्पत्तनपुरमगहिल्लोपपदमभूत्परमार्हतानां राजर्षिपदव्यलतानां श्रीकुमारपालभपानाम् राज्यस्थानम् , तथा च प्रायेण श्रीमतां गूर्जरधरित्र्यामेव विहारस्तत्रत्यागण्यपण्यपूरप्लावितान्तःकरणानामेव च ५४परस्परविरोधदुर्गन्धभृद्वाणीवाचक "सुरगुरुतिरस्कारिभारतीप्राग्भारभूषितवदनमलयनिःसृताविरुद्धपरमागमोदितिश्रवणभाग्यमभूदिति, वास्तव्याश्चैते तत्रभवन्तो भगवन्नो गार्हस्थ्ये गूर्जरीयधन्धूकाख्य एव ग्रामे, एतत्प्रभृतिकं सविस्तरं "वृत्तान्तमुपलभ्यं "श्रीमतां कुमारपालप्रबन्धादिति ।
स्पष्टमेव चोपरिष्टनिःष्टङ्कितश्लोकोत्तरार्धविचारणेन प्रकटीभविष्यति यदुत श्रीकुमारपालपावनप्राधान्येन प्रणीतिरस्य, किंवदन्ती चेयं तत्र तदनुसारिण्येव च भणितिरवचूर्णिकाराणामपि वीतरागस्तोत्राणां श्रीविशालराजप्रभूणामवचूर्णी, यदुतार्हतधर्मप्राप्तिकालादर्वाक् राजर्षिभिः