________________
प्रस्तावनापीयूष-सरणिः
निबन्धकःडॉ. रुद्रदेवः त्रिपाठी M.A. PH.D.
सांख्य-योग-साहित्याचार्यः (दिल्ही-संस्कृतमहाविधालयप्राध्यापकः)
प्रस्तावना-सृष्टिः
मस्ति समीक्षकाणां साम्प्रतिकानामियं सार्वत्रिकी परिपाटरी यत्
"ते यस्य कस्यचिदपि छधीयसो महीयसो वा प्रन्थस्य प्रकाशनपदीमासढस्य प्रथिमानं समुपहयितुं किमपि तत्पूर्वाभासरूपं प्रास्ताविकं पुरस्कुर्वन्ति"
-इति परम्पराप्राप्तप्रणालिकामेतामनुसत्य यत्र तत्र सर्वत्र प्रन्थारम्भविभागेप्रस्तूयन्ते विपश्चिदपश्चिमैः प्रस्तावना:
सम्मुखीक्रियन्ते पण्डितपुरन्दरैरामुखानि, उदाहियन्ते विद्याविचारकप्रवणचेतोभिः सचेतोमिरुपोदाताः, सम्भूष्यन्ते भूरिभाषाभावविभावविशदैर्विद्भिर्भूमिकाः, विज्ञाप्यन्ते विविधविचारवीचीनिचयनिचिता विज्ञप्तयः,
विनिवेयन्ते प्राचामर्वाचाश्च चिन्तनसश्चितसाहित्यसंवलितानि निवेदनानि., उपक्रम्यन्ते तर्ककर्कशाणामप्रश्नानां समाधानसौकर्येण साषिता उपक्रमाः,
उपदीक्रियन्ते 'द्वित्राः शब्दा' इति शीर्षकपुरस्सराण्यपि
पुरावृत्तपूरपरिरितानि पुरोवचनानि । कियाऽऽवेचन्ते प्रन्थ-ग्रन्थकृद्-प्रथनकौशल-विषय-काल-स्थल-महत्वादिपेशक्षा विमर्थवेदिकाः प्रस्तावनाऽपरपया इति । प्रस्तावना-विमृष्टिः
सेयं बवभिधानान्तरन्तरितझाना अन्धगतस्वारस्यविहितपिधानाऽसाम्येभ्यः पुरस्कृत